Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.12.14-15: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{SB_Header|{{PAGENAME}}}}
{{info
{{info
|speaker=Suta Goswami
|speaker=Sūta Gosvāmī
|listener=Sages of Naimisaranya
|listener=Sages of Naimiṣāraṇya
}}
}}
[[Category:Srimad-Bhagavatam - Canto 12 Chapter 12]]
[[Category:Bhagavatam Verses Spoken by Suta Gosvami - Vanisource|121214]]
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 12|Twelfth Canto]] - [[SB 12.12: The Topics of Srimad-Bhagavatam Summarized|Chapter 12: The Topics of Śrīmad-Bhāgavatam Summarized]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=SB 12.12.13]] '''[[SB 12.12.13]] - [[SB 12.12.16]]''' [[File:Go-next.png|link=SB 12.12.16]]</div>
{{RandomImage}}


{{SBnotice}}
==== TEXTS 14-15 ====
==== TEXTS 14-15 ====


<div id="text">
<div class="verse">
nava-brahma-samutpattir<br>
:nava-brahma-samutpattir
dakṣa-yajña-vināśanam<br>
:dakṣa-yajña-vināśanam
dhruvasya caritaṁ paścāt<br>
:dhruvasya caritaṁ paścāt
pṛthoḥ prācīnabarhiṣaḥ<br>
:pṛthoḥ prācīnabarhiṣaḥ
nāradasya ca saṁvādas<br>
 
tataḥ praiyavrataṁ dvijāḥ<br>
:nāradasya ca saṁvādas
nābhes tato 'nucaritam<br>
:tataḥ praiyavrataṁ dvijāḥ
ṛṣabhasya bharatasya ca<br>
:nābhes tato 'nucaritam
:ṛṣabhasya bharatasya ca
</div>
</div>


Line 21: Line 27:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
nava-brahma—of the nine brāhmaṇas (the sons of Lord Brahmā, headed by Marīci); samutpattiḥ—the descendants; dakṣa-yajña—of the sacrifice performed by Dakṣa; vināśanam—the destruction; dhruvasya—of Dhruva Mahārāja; caritam—the history; paścāt—then; pṛthoḥ—of King Pṛthu; prācīnabarhiṣaḥ—of Prācīnabarhi; nāradasya—with Nārada Muni; ca—and; saṁvādaḥ—his conversation; tataḥ—then; praiyavratam—the story of Mahārāja Priyavrata; dvijāḥ—O brāhmaṇas; nābheḥ—of Nābhi; tataḥ—then; anucaritam—the life story; ṛṣabhasya—of Lord Ṛṣabha; bharatasya—of Bharata Mahārāja; ca—and.
nava-brahma—of the nine ''brāhmaṇas'' (the sons of Lord Brahmā, headed by Marīci); samutpattiḥ—the descendants; dakṣa-yajña—of the sacrifice performed by Dakṣa; vināśanam—the destruction; dhruvasya—of Dhruva Mahārāja; caritam—the history; paścāt—then; pṛthoḥ—of King Pṛthu; prācīnabarhiṣaḥ—of Prācīnabarhi; nāradasya—with Nārada Muni; ca—and; saṁvādaḥ—his conversation; tataḥ—then; praiyavratam—the story of Mahārāja Priyavrata; dvijāḥ—O ''brāhmaṇas''; nābheḥ—of Nābhi; tataḥ—then; anucaritam—the life story; ṛṣabhasya—of Lord Ṛṣabha; bharatasya—of Bharata Mahārāja; ca—and.
</div>
</div>


 
{{SBcollapse}}
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Also described are the progeny of the nine great brāhmaṇas, the destruction of Dakṣa's sacrifice, and the history of Dhruva Mahārāja, followed by the histories of King Pṛthu and King Prācīnabarhi, the discussion between Prācīnabarhi and Nārada, and the life of Mahārāja Priyavrata. Then, O brāhmaṇas, the Bhāgavatam tells of the character and activities of King Nābhi, Lord Ṛṣabha and King Bharata.
Also described are the progeny of the nine great brāhmaṇas, the destruction of Dakṣa's sacrifice, and the history of Dhruva Mahārāja, followed by the histories of King Pṛthu and King Prācīnabarhi, the discussion between Prācīnabarhi and Nārada, and the life of Mahārāja Priyavrata. Then, O brāhmaṇas, the Bhāgavatam tells of the character and activities of King Nābhi, Lord Ṛṣabha and King Bharata.
</div>
</div>
__NOTOC__{{SB_Footer|{{PAGENAME}}}}
</div>
</div>
 
 
<div style="float:right">[[File:Go-previous.png|link=SB 12.12.13]] '''[[SB 12.12.13]] - [[SB 12.12.16]]''' [[File:Go-next.png|link=SB 12.12.16]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 09:21, 1 July 2021

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXTS 14-15

nava-brahma-samutpattir
dakṣa-yajña-vināśanam
dhruvasya caritaṁ paścāt
pṛthoḥ prācīnabarhiṣaḥ
nāradasya ca saṁvādas
tataḥ praiyavrataṁ dvijāḥ
nābhes tato 'nucaritam
ṛṣabhasya bharatasya ca


SYNONYMS

nava-brahma—of the nine brāhmaṇas (the sons of Lord Brahmā, headed by Marīci); samutpattiḥ—the descendants; dakṣa-yajña—of the sacrifice performed by Dakṣa; vināśanam—the destruction; dhruvasya—of Dhruva Mahārāja; caritam—the history; paścāt—then; pṛthoḥ—of King Pṛthu; prācīnabarhiṣaḥ—of Prācīnabarhi; nāradasya—with Nārada Muni; ca—and; saṁvādaḥ—his conversation; tataḥ—then; praiyavratam—the story of Mahārāja Priyavrata; dvijāḥ—O brāhmaṇas; nābheḥ—of Nābhi; tataḥ—then; anucaritam—the life story; ṛṣabhasya—of Lord Ṛṣabha; bharatasya—of Bharata Mahārāja; ca—and.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Also described are the progeny of the nine great brāhmaṇas, the destruction of Dakṣa's sacrifice, and the history of Dhruva Mahārāja, followed by the histories of King Pṛthu and King Prācīnabarhi, the discussion between Prācīnabarhi and Nārada, and the life of Mahārāja Priyavrata. Then, O brāhmaṇas, the Bhāgavatam tells of the character and activities of King Nābhi, Lord Ṛṣabha and King Bharata.



... more about "SB 12.12.14-15"
Sūta Gosvāmī +
Sages of Naimiṣāraṇya +