Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.11.44: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{SB_Header|{{PAGENAME}}}}
{{info
{{info
|speaker=Suta Goswami
|speaker=Sūta Gosvāmī
|listener=Sages of Naimisaranya
|listener=Sages of Naimiṣāraṇya
}}
}}
[[Category:Srimad-Bhagavatam - Canto 12 Chapter 11]]
[[Category:Bhagavatam Verses Spoken by Suta Gosvami - Vanisource|121144]]
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 12.11: Summary Description of the Mahapurusa|Chapter 11: Summary Description of the Mahāpuruṣa]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=SB 12.11.43]] '''[[SB 12.11.43]] - [[SB 12.11.45]]''' [[File:Go-next.png|link=SB 12.11.45]]</div>
{{RandomImage}}


{{SBnotice}}
==== TEXT 44 ====
==== TEXT 44 ====


<div id="text">
<div class="verse">
viṣṇur aśvataro rambhā<br>
:viṣṇur aśvataro rambhā
sūryavarcāś ca satyajit<br>
:sūryavarcāś ca satyajit
viśvāmitro makhāpeta<br>
:viśvāmitro makhāpeta
ūrja-māsaṁ nayanty amī<br>
:ūrja-māsaṁ nayanty amī
</div>
</div>


Line 17: Line 22:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
viṣṇuḥ aśvataraḥ rambhā—Viṣṇu, Aśvatara and Rambhā; sūryavarcāḥ—Sūryavarcā; ca—and; satyajit—Satyajit; viśvāmītraḥ makhāpetaḥ—Viśvāmitra and Makhāpeta; ūrja-māsam—the month of Ūrja (Kārttika); nayanti—rule; amī—these.
viṣṇuḥ aśvataraḥ rambhā—Viṣṇu, Aśvatara and Rambhā; sūryavarcāḥ—Sūryavarcā; ca—and; satyajit—Satyajit; viśvāmītraḥ makhāpetaḥ—Viśvāmitra and Makhāpeta; ūrja-māsam—the month of Ūrja (Kārttika); nayanti—rule; amī—these.
</div>
</div>


 
{{SBcollapse}}
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Viṣṇu as the sun-god, Aśvatara as the Nāga, Rambhā as the Apsarā, Sūryavarcā as the Gandharva, Satyajit as the Yakṣa, Viśvāmitra as the sage and Makhāpeta as the Rākṣasa rule the month of Ūrja.
Viṣṇu as the sun-god, Aśvatara as the Nāga, Rambhā as the Apsarā, Sūryavarcā as the Gandharva, Satyajit as the Yakṣa, Viśvāmitra as the sage and Makhāpeta as the Rākṣasa rule the month of Ūrja.
</div>
</div>
Line 31: Line 36:
==== PURPORT ====
==== PURPORT ====


<div id="purport">
<div class="purport">
All these sun-gods and their associates are mentioned in divisions in the Kūrma Purāṇa, as follows:
All these sun-gods and their associates are mentioned in divisions in the ''Kūrma Purāṇa'', as follows:


:dhātāryamā ca mitraś ca
:''dhātāryamā ca mitraś ca''
:varuṇaś cendra eva ca
:''varuṇaś cendra eva ca''
:vivasvān atha pūṣā ca
:''vivasvān atha pūṣā ca''
:parjanyaś cāṁśur eva ca
:''parjanyaś cāṁśur eva ca''
:bhagas tvaṣṭā ca viṣṇuś ca
:ādityā dvādaśa smṛtāḥ
:pulastyaḥ pulahaś cātrir
:vasiṣṭo 'thāṅgirā bhṛguḥ
:gautamo 'tha bharadvājaḥ
:kaśyapaḥ kratur eva ca
:jamadagniḥ kauśikaś ca
:munayo brahma-vādināḥ
:rathakṛc cāpy athojāś ca
:grāmaṇīḥ surucis tathā
:ratha-citrasvanaḥ śrotā
:aruṇaḥ senajit tathā
:tārkṣya ariṣṭanemiś ca
:ṛtajit satyajit tathā
:atha hetiḥ prahetiś ca
:pauruṣeyo vadhas tathā
:varyo vyāghras tathāpaś ca
:vāyur vidyud divākaraḥ
:brahmāpetaś ca vipendrā
:yajñāpetaś ca rākṣakāḥ
:vāsukiḥ kacchanīraś ca
:takṣakaḥ śukra eva ca
:elāpatraḥ śaṅkhapālas
:tathairāvata-saṁjñitaḥ
:dhanañjayo mahāpadmas
:tathā karkoṭako dvijāḥ
:kambalo 'śvataraś caiva
:vahanty enaṁ yathā-kramam
:tumburur nārado hāhā
:hūhūr viśvāvasus tathā
:ugraseno vasurucir
:viśvavasur athāparaḥ
:citrasenas tathorṇāyur
:dhṛṭarāṣṭro dvijottamāḥ
:sūryavarcā dvādaśaite
:gandharvā gāyatāṁ varāḥ
:kṛtasthaly apsaro-varyā
:tathānyā puñjikasthalī
:menakā sahajanyā ca
:pramlocā ca dvijottamāḥ
:anumlocā ghṛtācī ca
:viśvācī corvaśī tathā
:anyā ca pūrvacittiḥ syād
:anyā caiva tilottamā
:rambhā ceti dvija-śreṣṭhās
:tathaivāpsarasaḥ smṛtāḥ


:''bhagas tvaṣṭā ca viṣṇuś ca''
:''ādityā dvādaśa smṛtāḥ''
:''pulastyaḥ pulahaś cātrir''
:''vasiṣṭo 'thāṅgirā bhṛguḥ''


    SB 12.11.45
:''gautamo 'tha bharadvājaḥ''
   
:''kaśyapaḥ kratur eva ca''
     
:''jamadagniḥ kauśikaś ca''
       
:''munayo brahma-vādināḥ''
      2008-03-17T12:26:01Z
 
     
:''rathakṛc cāpy athojāś ca''
        Acyuta
:''grāmaṇīḥ surucis tathā''
        2
:''ratha-citrasvanaḥ śrotā''
     
:''aruṇaḥ senajit tathā''
      {{SB_Header|{{PAGENAME}}}}
:''tārkṣya ariṣṭanemiś ca''
{{info
:''ṛtajit satyajit tathā''
|speaker=Suta Goswami
|listener=Sages of Naimisaranya
}}


==== TEXT 45 ====
:''atha hetiḥ prahetiś ca''
:''pauruṣeyo vadhas tathā''
:''varyo vyāghras tathāpaś ca''
:''vāyur vidyud divākaraḥ''


<div id="text">
:''brahmāpetaś ca vipendrā''
etā bhagavato viṣṇor<br>
:''yajñāpetaś ca rākṣakāḥ''
ādityasya vibhūtayaḥ<br>
:''vāsukiḥ kacchanīraś ca''
smaratāṁ sandhyayor nṟṇāṁ<br>
:''takṣakaḥ śukra eva ca''
haranty aṁho dine dine<br>
</div>


:''elāpatraḥ śaṅkhapālas''
:''tathairāvata-saṁjñitaḥ''
:''dhanañjayo mahāpadmas''
:''tathā karkoṭako dvijāḥ''


==== SYNONYMS ====
:''kambalo 'śvataraś caiva''
:''vahanty enaṁ yathā-kramam''
:''tumburur nārado hāhā''
:''hūhūr viśvāvasus tathā''


<div id="synonyms">
:''ugraseno vasurucir''
etāḥ—these; bhagavataḥ—of the Personality of Godhead; viṣṇoḥ—Lord Viṣṇu; ādityasya—of the sun-god; vibhūtayaḥ—the opulences; smaratām—for those who remember; sandhyayoḥ—at the junctures of the day; nṟṇām—for such men; haranti—they take away; aṁhaḥ—sinful reactions; dine dine—day after day.
:''viśvavasur athāparaḥ''
</div>
:''citrasenas tathorṇāyur''
:''dhṛṭarāṣṭro dvijottamāḥ''


:''sūryavarcā dvādaśaite''
:''gandharvā gāyatāṁ varāḥ''
:''kṛtasthaly apsaro-varyā''
:''tathānyā puñjikasthalī''


==== TRANSLATION ====
:''menakā sahajanyā ca''
:''pramlocā ca dvijottamāḥ''
:''anumlocā ghṛtācī ca''
:''viśvācī corvaśī tathā''


<div id="translation">
:''anyā ca pūrvacittiḥ syād''
All these personalities are the opulent expansions of the Supreme Personality of Godhead, Viṣṇu, in the form of the sun-god. These deities take away all the sinful reactions of those who remember them each day at dawn and sunset.
:''anyā caiva tilottamā''
:''rambhā ceti dvija-śreṣṭhās''
:''tathaivāpsarasaḥ smṛtāḥ''
</div>
</div>
</div>
</div>
__NOTOC__{{SB_Footer|{{PAGENAME}}}}
 
 
<div style="float:right">[[File:Go-previous.png|link=SB 12.11.43]] '''[[SB 12.11.43]] - [[SB 12.11.45]]''' [[File:Go-next.png|link=SB 12.11.45]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 06:37, 1 July 2021

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 44

viṣṇur aśvataro rambhā
sūryavarcāś ca satyajit
viśvāmitro makhāpeta
ūrja-māsaṁ nayanty amī


SYNONYMS

viṣṇuḥ aśvataraḥ rambhā—Viṣṇu, Aśvatara and Rambhā; sūryavarcāḥ—Sūryavarcā; ca—and; satyajit—Satyajit; viśvāmītraḥ makhāpetaḥ—Viśvāmitra and Makhāpeta; ūrja-māsam—the month of Ūrja (Kārttika); nayanti—rule; amī—these.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Viṣṇu as the sun-god, Aśvatara as the Nāga, Rambhā as the Apsarā, Sūryavarcā as the Gandharva, Satyajit as the Yakṣa, Viśvāmitra as the sage and Makhāpeta as the Rākṣasa rule the month of Ūrja.


PURPORT

All these sun-gods and their associates are mentioned in divisions in the Kūrma Purāṇa, as follows:

dhātāryamā ca mitraś ca
varuṇaś cendra eva ca
vivasvān atha pūṣā ca
parjanyaś cāṁśur eva ca
bhagas tvaṣṭā ca viṣṇuś ca
ādityā dvādaśa smṛtāḥ
pulastyaḥ pulahaś cātrir
vasiṣṭo 'thāṅgirā bhṛguḥ
gautamo 'tha bharadvājaḥ
kaśyapaḥ kratur eva ca
jamadagniḥ kauśikaś ca
munayo brahma-vādināḥ
rathakṛc cāpy athojāś ca
grāmaṇīḥ surucis tathā
ratha-citrasvanaḥ śrotā
aruṇaḥ senajit tathā
tārkṣya ariṣṭanemiś ca
ṛtajit satyajit tathā
atha hetiḥ prahetiś ca
pauruṣeyo vadhas tathā
varyo vyāghras tathāpaś ca
vāyur vidyud divākaraḥ
brahmāpetaś ca vipendrā
yajñāpetaś ca rākṣakāḥ
vāsukiḥ kacchanīraś ca
takṣakaḥ śukra eva ca
elāpatraḥ śaṅkhapālas
tathairāvata-saṁjñitaḥ
dhanañjayo mahāpadmas
tathā karkoṭako dvijāḥ
kambalo 'śvataraś caiva
vahanty enaṁ yathā-kramam
tumburur nārado hāhā
hūhūr viśvāvasus tathā
ugraseno vasurucir
viśvavasur athāparaḥ
citrasenas tathorṇāyur
dhṛṭarāṣṭro dvijottamāḥ
sūryavarcā dvādaśaite
gandharvā gāyatāṁ varāḥ
kṛtasthaly apsaro-varyā
tathānyā puñjikasthalī
menakā sahajanyā ca
pramlocā ca dvijottamāḥ
anumlocā ghṛtācī ca
viśvācī corvaśī tathā
anyā ca pūrvacittiḥ syād
anyā caiva tilottamā
rambhā ceti dvija-śreṣṭhās
tathaivāpsarasaḥ smṛtāḥ



... more about "SB 12.11.44"
Sūta Gosvāmī +
Sages of Naimiṣāraṇya +