Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.4.71: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{SB_Header|{{PAGENAME}}}}
{{info
{{info
|speaker=Lord Narayana the Supreme Personality of Godhead
|speaker=Lord Nārāyaṇa the Supreme Personality of Godhead
|listener=Durvasa Muni
|listener=Durvāsā Muni
}}
}}
[[Category:Srimad-Bhagavatam - Canto 09 Chapter 04]]
[[Category:Bhagavatam Verses Spoken by Lord Narayana - Vanisource|090471]]
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 9|Ninth Canto]] - [[SB 9.4: Ambarisa Maharaja Offended by Durvasa Muni|Chapter 4: Ambarīṣa Mahārāja Offended by Durvāsā Muni]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=SB 9.4.70]] '''[[SB 9.4.70]] - [[SB 9.5.1]]''' [[File:Go-next.png|link=SB 9.5.1]]</div>
{{RandomImage}}


==== TEXT 71 ====
==== TEXT 71 ====


<div id="text">
<div class="verse">
brahmaṁs tad gaccha bhadraṁ te<br>
:brahmaṁs tad gaccha bhadraṁ te
nābhāga-tanayaṁ nṛpam<br>
:nābhāga-tanayaṁ nṛpam
kṣamāpaya mahā-bhāgaṁ<br>
:kṣamāpaya mahā-bhāgaṁ
tataḥ śāntir bhaviṣyati<br>
:tataḥ śāntir bhaviṣyati
</div>
</div>


Line 17: Line 22:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
brahman—O brāhmaṇa; tat—therefore; gaccha—you go; bhadram—all auspiciousness; te—unto you; nābhāga-tanayam—to the son of Mahārāja Nābhāga; nṛpam—the King (Ambarīṣa); kṣamāpaya—just try to pacify him; mahā-bhāgam—a great personality, a pure devotee; tataḥ—thereafter; śāntiḥ—peace; bhaviṣyati—there will be.
''brahman''—O brāhmaṇa; ''tat''—therefore; ''gaccha''—you go; ''bhadram''—all auspiciousness; ''te''—unto you; ''nābhāga-tanayam''—to the son of Mahārāja Nābhāga; ''nṛpam''—the King (Ambarīṣa); ''kṣamāpaya''—just try to pacify him; ''mahā-bhāgam''—a great personality, a pure devotee; ''tataḥ''—thereafter; ''śāntiḥ''—peace; ''bhaviṣyati''—there will be.
</div>
</div>


Line 24: Line 29:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
O best of the brāhmaṇas, you should therefore go immediately to King Ambarīṣa, the son of Mahārāja Nābhāga. I wish you all good fortune. If you can satisfy Mahārāja Ambarīṣa, then there will be peace for you.
O best of the brāhmaṇas, you should therefore go immediately to King Ambarīṣa, the son of Mahārāja Nābhāga. I wish you all good fortune. If you can satisfy Mahārāja Ambarīṣa, then there will be peace for you.
</div>
</div>
Line 31: Line 36:
==== PURPORT ====
==== PURPORT ====


<div id="purport">
<div class="purport">
In this regard, Madhva Muni quotes from the Garuḍa Purāṇa:
In this regard, Madhva Muni quotes from the ''Garuḍa Purāṇa:''


:brahmādi-bhakti-koṭy-aṁśād
:''brahmādi-bhakti-koṭy-aṁśād''
:aṁśo naivāmbarīṣake
:''aṁśo naivāmbarīṣake''
:naivanyasya cakrasyāpi
:''naivanyasya cakrasyāpi''
:tathāpi harir īśvaraḥ
:''tathāpi harir īśvaraḥ''
:tātkālikopaceyatvāt
 
:teṣāṁ yaśasa ādirāṭ
:''tātkālikopaceyatvāt''
:brahmādayaś ca tat-kīrtiṁ
:''teṣāṁ yaśasa ādirāṭ''
:vyañjayām āsur uttamām
:''brahmādayaś ca tat-kīrtiṁ''
:mohanāya ca daityānāṁ
:''vyañjayām āsur uttamām''
:brahmāde nindanāya ca
 
:anyārthaṁ ca svayaṁ viṣṇur
:''mohanāya ca daityānāṁ''
:brahmādyāś ca nirāśiṣaḥ
:''brahmāde nindanāya ca''
:mānuṣeṣūttamātvāc ca
:''anyārthaṁ ca svayaṁ viṣṇur''
:teṣāṁ bhaktyādibhir guṇaiḥ
:''brahmādyāś ca nirāśiṣaḥ''
:brahmāder viṣṇv-adhīnatva-
 
:jñāpanāya ca kevalam
:''mānuṣeṣūttamātvāc ca''
:durvāsāś ca svayaṁ rudras
:''teṣāṁ bhaktyādibhir guṇaiḥ''
:tathāpy anyāyām uktavān
:''brahmāder viṣṇv-adhīnatva-''
:tasyāpy anugrahārthāya
:''jñāpanāya ca kevalam''
:darpa-nāśārtham eva ca
 
:''durvāsāś ca svayaṁ rudras''
:''tathāpy anyāyām uktavān''
:''tasyāpy anugrahārthāya''
:''darpa-nāśārtham eva ca''


The lesson to be derived from this narration concerning Mahārāja Ambarīṣa and Durvāsā Muni is that all the demigods, including Lord Brahmā and Lord Śiva, are under the control of Lord Viṣṇu. Therefore, when a Vaiṣṇava is offended, the offender is punished by Viṣṇu, the Supreme Lord. No one can protect such a person, even Lord Brahmā or Lord Śiva.
The lesson to be derived from this narration concerning Mahārāja Ambarīṣa and Durvāsā Muni is that all the demigods, including Lord Brahmā and Lord Śiva, are under the control of Lord Viṣṇu. Therefore, when a Vaiṣṇava is offended, the offender is punished by Viṣṇu, the Supreme Lord. No one can protect such a person, even Lord Brahmā or Lord Śiva.
</div>
''Thus end the Bhaktivedanta purports of the Ninth Canto, Fourth Chapter, of the Śrīmad-Bhāgavatam, entitled "Ambarīṣa Mahārāja Offended by Durvāsā Muni."''


:Thus end the Bhaktivedanta purports of the Ninth Canto, Fourth Chapter, of the Śrīmad-Bhāgavatam, entitled "Ambarīṣa Mahārāja Offended by Durvāsā Muni."
<div style="float:right; clear:both;">[[File:Go-previous.png|link=SB 9.4.70]] '''[[SB 9.4.70]] - [[SB 9.5.1]]''' [[File:Go-next.png|link=SB 9.5.1]]</div>
__NOTOC__{{SB_Footer|{{PAGENAME}}}}
__NOTOC__
__NOEDITSECTION__

Revision as of 11:34, 15 May 2021

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 71

brahmaṁs tad gaccha bhadraṁ te
nābhāga-tanayaṁ nṛpam
kṣamāpaya mahā-bhāgaṁ
tataḥ śāntir bhaviṣyati


SYNONYMS

brahman—O brāhmaṇa; tat—therefore; gaccha—you go; bhadram—all auspiciousness; te—unto you; nābhāga-tanayam—to the son of Mahārāja Nābhāga; nṛpam—the King (Ambarīṣa); kṣamāpaya—just try to pacify him; mahā-bhāgam—a great personality, a pure devotee; tataḥ—thereafter; śāntiḥ—peace; bhaviṣyati—there will be.


TRANSLATION

O best of the brāhmaṇas, you should therefore go immediately to King Ambarīṣa, the son of Mahārāja Nābhāga. I wish you all good fortune. If you can satisfy Mahārāja Ambarīṣa, then there will be peace for you.


PURPORT

In this regard, Madhva Muni quotes from the Garuḍa Purāṇa:

brahmādi-bhakti-koṭy-aṁśād
aṁśo naivāmbarīṣake
naivanyasya cakrasyāpi
tathāpi harir īśvaraḥ
tātkālikopaceyatvāt
teṣāṁ yaśasa ādirāṭ
brahmādayaś ca tat-kīrtiṁ
vyañjayām āsur uttamām
mohanāya ca daityānāṁ
brahmāde nindanāya ca
anyārthaṁ ca svayaṁ viṣṇur
brahmādyāś ca nirāśiṣaḥ
mānuṣeṣūttamātvāc ca
teṣāṁ bhaktyādibhir guṇaiḥ
brahmāder viṣṇv-adhīnatva-
jñāpanāya ca kevalam
durvāsāś ca svayaṁ rudras
tathāpy anyāyām uktavān
tasyāpy anugrahārthāya
darpa-nāśārtham eva ca

The lesson to be derived from this narration concerning Mahārāja Ambarīṣa and Durvāsā Muni is that all the demigods, including Lord Brahmā and Lord Śiva, are under the control of Lord Viṣṇu. Therefore, when a Vaiṣṇava is offended, the offender is punished by Viṣṇu, the Supreme Lord. No one can protect such a person, even Lord Brahmā or Lord Śiva.


Thus end the Bhaktivedanta purports of the Ninth Canto, Fourth Chapter, of the Śrīmad-Bhāgavatam, entitled "Ambarīṣa Mahārāja Offended by Durvāsā Muni."



... more about "SB 9.4.71"
Lord Nārāyaṇa the Supreme Personality of Godhead +
Durvāsā Muni +