Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 20.75 (1975): Difference between revisions

(Vanibot #0027: CCMirror - Mirror CC's 1996 edition to form a basis for 1975)
 
(Vanibot #0020: VersionCompareLinker - added a link to the Version Compare feature)
 
Line 2: Line 2:
<div style="float:left">'''[[Sri Caitanya-caritamrta (1975)|Śrī Caitanya-caritāmṛta (1975)]] - [[CC Madhya (1975)|Madhya-līlā]] - [[CC Madhya 20 (1975)|Chapter 20: Lord Śrī Caitanya Mahāprabhu Instructs Sanātana Gosvāmī in the Science of the Absolute Truth]]'''</div>
<div style="float:left">'''[[Sri Caitanya-caritamrta (1975)|Śrī Caitanya-caritāmṛta (1975)]] - [[CC Madhya (1975)|Madhya-līlā]] - [[CC Madhya 20 (1975)|Chapter 20: Lord Śrī Caitanya Mahāprabhu Instructs Sanātana Gosvāmī in the Science of the Absolute Truth]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 20.74 (1975)|Madhya-līlā 20.74]] '''[[CC Madhya 20.74 (1975)|Madhya-līlā 20.74]] - [[CC Madhya 20.76 (1975)|Madhya-līlā 20.76]]''' [[File:Go-next.png|link=CC Madhya 20.76 (1975)|Madhya-līlā 20.76]]</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 20.74 (1975)|Madhya-līlā 20.74]] '''[[CC Madhya 20.74 (1975)|Madhya-līlā 20.74]] - [[CC Madhya 20.76 (1975)|Madhya-līlā 20.76]]''' [[File:Go-next.png|link=CC Madhya 20.76 (1975)|Madhya-līlā 20.76]]</div>
{{CompareVersions|CC|Madhya 20.75|CC 1975|CC 1996}}
{{RandomImage}}
{{RandomImage}}


''Below is the 1996 edition text, ready to be substituted with the 1975 one using the compile form.''


==== TEXT 75 ====
==== TEXT 75 ====


<div class="verse">
<div class="verse">
:bhikṣā kari’ mahāprabhu viśrāma karila
:bhikṣā kari' mahāprabhu viśrāma karila
:miśra prabhura śeṣa-pātra sanātane dila
:miśra prabhura śeṣa-pātra sanātane dila
</div>
</div>
Line 18: Line 17:


<div class="synonyms">
<div class="synonyms">
bhikṣā kari’—after taking His lunch; mahāprabhu—Śrī Caitanya Mahāprabhu; viśrāma karila—took rest; miśra—Tapana Miśra; prabhura—of Śrī Caitanya Mahāprabhu; śeṣa-pātra—the plate of remnants; sanātane dila—delivered to Sanātana.
bhikṣā kari'—after taking His lunch; mahāprabhu—Śrī Caitanya Mahāprabhu; viśrāma karila—took rest; miśra—Tapana Miśra; prabhura—of Śrī Caitanya Mahāprabhu; śeṣa-pātra—the plate of remnants; sanātane dila—delivered to Sanātana.
</div>
</div>



Latest revision as of 13:37, 27 January 2020



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 75

bhikṣā kari' mahāprabhu viśrāma karila
miśra prabhura śeṣa-pātra sanātane dila


SYNONYMS

bhikṣā kari'—after taking His lunch; mahāprabhu—Śrī Caitanya Mahāprabhu; viśrāma karila—took rest; miśra—Tapana Miśra; prabhura—of Śrī Caitanya Mahāprabhu; śeṣa-pātra—the plate of remnants; sanātane dila—delivered to Sanātana.


TRANSLATION

After eating, Śrī Caitanya Mahāprabhu took rest for a while. Tapana Miśra then gave Sanātana Gosvāmī the remnants of food left by Caitanya Mahāprabhu.