Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 18.32 (1975): Difference between revisions

(Vanibot #0027: CCMirror - Mirror CC's 1996 edition to form a basis for 1975)
 
(Vanibot #0020: VersionCompareLinker - added a link to the Version Compare feature)
 
Line 2: Line 2:
<div style="float:left">'''[[Sri Caitanya-caritamrta (1975)|Śrī Caitanya-caritāmṛta (1975)]] - [[CC Madhya (1975)|Madhya-līlā]] - [[CC Madhya 18 (1975)|Chapter 18: Lord Śrī Caitanya Mahāprabhu's Visit to Śrī Vṛndāvana]]'''</div>
<div style="float:left">'''[[Sri Caitanya-caritamrta (1975)|Śrī Caitanya-caritāmṛta (1975)]] - [[CC Madhya (1975)|Madhya-līlā]] - [[CC Madhya 18 (1975)|Chapter 18: Lord Śrī Caitanya Mahāprabhu's Visit to Śrī Vṛndāvana]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 18.31 (1975)|Madhya-līlā 18.31]] '''[[CC Madhya 18.31 (1975)|Madhya-līlā 18.31]] - [[CC Madhya 18.33 (1975)|Madhya-līlā 18.33]]''' [[File:Go-next.png|link=CC Madhya 18.33 (1975)|Madhya-līlā 18.33]]</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 18.31 (1975)|Madhya-līlā 18.31]] '''[[CC Madhya 18.31 (1975)|Madhya-līlā 18.31]] - [[CC Madhya 18.33 (1975)|Madhya-līlā 18.33]]''' [[File:Go-next.png|link=CC Madhya 18.33 (1975)|Madhya-līlā 18.33]]</div>
{{CompareVersions|CC|Madhya 18.32|CC 1975|CC 1996}}
{{RandomImage}}
{{RandomImage}}


''Below is the 1996 edition text, ready to be substituted with the 1975 one using the compile form.''


==== TEXT 32 ====
==== TEXT 32 ====


<div class="verse">
<div class="verse">
:prātaḥ-kāle prabhu ‘mānasa-gaṅgā’ya kari’ snāna
:prātaḥ-kāle prabhu 'mānasa-gaṅgā'ya kari' snāna
:govardhana-parikramāya karilā prayāṇa
:govardhana-parikramāya karilā prayāṇa
</div>
</div>
Line 18: Line 17:


<div class="synonyms">
<div class="synonyms">
prātaḥ-kāle—in the morning; prabhu—Śrī Caitanya Mahāprabhu; mānasa-gaṅgāya—in the lake named Mānasa-gaṅgā; kari’—performing; snāna—bathing; govardhana—Govardhana Hill; parikramāya—in circumambulating; karilā—did; prayāṇa—starting.
prātaḥ-kāle—in the morning; prabhu—Śrī Caitanya Mahāprabhu; mānasa-gaṅgāya—in the lake named Mānasa-gaṅgā; kari'-performing; snāna—bathing; govardhana—Govardhana Hill; parikramāya—in circumambulating; karilā—did; prayāṇa—starting.
</div>
</div>



Latest revision as of 11:24, 27 January 2020



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 32

prātaḥ-kāle prabhu 'mānasa-gaṅgā'ya kari' snāna
govardhana-parikramāya karilā prayāṇa


SYNONYMS

prātaḥ-kāle—in the morning; prabhu—Śrī Caitanya Mahāprabhu; mānasa-gaṅgāya—in the lake named Mānasa-gaṅgā; kari'-performing; snāna—bathing; govardhana—Govardhana Hill; parikramāya—in circumambulating; karilā—did; prayāṇa—starting.


TRANSLATION

In the morning, Śrī Caitanya Mahāprabhu took His bath in a lake called Mānasa-gaṅgā. He then circumambulated Govardhana Hill.