Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.24.6-8: Difference between revisions

m (1 revision(s))
 
(Vanibot #0018 edit: make synonym terms in Sanskrit italic in SB - Vanisource)
Line 1: Line 1:
{{SB_Header|{{PAGENAME}}}}
{{info
{{info
|speaker=Sukadeva Goswami
|speaker=Śukadeva Gosvāmī
|listener=King Pariksit
|listener=King Parīkṣit
}}
}}
[[Category:Srimad-Bhagavatam - Canto 09 Chapter 24|s06-08 ]]
[[Category:Bhagavatam Verses Spoken by Sukadeva Gosvami - Vanisource|092406]]
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 9|Ninth Canto]] - [[SB 9.24: Krsna the Supreme Personality of Godhead|SB 9.24: Kṛṣṇa the Supreme Personality of Godhead]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=SB 9.24.5]] '''[[SB 9.24.5]] - [[SB 9.24.9]]''' [[File:Go-next.png|link=SB 9.24.9]]</div>
{{RandomImage}}


==== TEXTS 6-8 ====
==== TEXTS 6-8 ====


<div id="text">
<div class="verse">
puruhotras tv anoḥ putras<br>
:puruhotras tv anoḥ putras
tasyāyuḥ sātvatas tataḥ<br>
:tasyāyuḥ sātvatas tataḥ
bhajamāno bhajir divyo<br>
:bhajamāno bhajir divyo
vṛṣṇir devāvṛdho 'ndhakaḥ<br>
:vṛṣṇir devāvṛdho 'ndhakaḥ
sātvatasya sutāḥ sapta<br>
 
mahābhojaś ca māriṣa<br>
:sātvatasya sutāḥ sapta
bhajamānasya nimlociḥ<br>
:mahābhojaś ca māriṣa
kiṅkaṇo dhṛṣṭir eva ca<br>
:bhajamānasya nimlociḥ
ekasyām ātmajāḥ patnyām<br>
:kiṅkaṇo dhṛṣṭir eva ca
anyasyāṁ ca trayaḥ sutāḥ<br>
 
śatājic ca sahasrājid<br>
:ekasyām ātmajāḥ patnyām
ayutājid iti prabho<br>
:anyasyāṁ ca trayaḥ sutāḥ
:śatājic ca sahasrājid
:ayutājid iti prabho
</div>
</div>


Line 25: Line 32:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
puruhotraḥ—Puruhotra; tu—indeed; anoḥ—of Anu; putraḥ—the son; tasya—of him (Puruhotra); ayuḥ—Ayu; sātvataḥ—Sātvata; tataḥ—from him (Ayu); bhajamānaḥ—Bhajamāna; bhajiḥ—Bhaji; divyaḥ—Divya; vṛṣṇiḥ—Vṛṣṇi; devāvṛdhaḥ—Devāvṛdha; andhakaḥ—Andhaka; sātvatasya—of Sātvata; sutāḥ—son s; sapta—seven; mahābhojaḥ ca—as well as Mahābhoja; māriṣa—O great King; bhajamānasya—of Bhajamāna; nimlociḥ—Nimloci; kiṅkaṇaḥ—Kiṅkaṇa; dhṛṣṭiḥ—Dhṛṣṭi; eva—indeed; ca—also; ekasyām—born from one wife; ātmajāḥ—sons; patnyām—by a wife; anyasyām—another; ca—also; trayaḥ—three; sutāḥ—sons; śatājit—Śatājit; ca—also; sahasrājit—Sahasrājit; ayutājit—Ayutājit; iti—thus; prabho—O King.
''puruhotraḥ''—Puruhotra; ''tu''—indeed; ''anoḥ''—of Anu; ''putraḥ''—the son; ''tasya''—of him (Puruhotra); ''ayuḥ''—Ayu; ''sātvataḥ''—Sātvata; ''tataḥ''—from him (Ayu); ''bhajamānaḥ''—Bhajamāna; ''bhajiḥ''—Bhaji; ''divyaḥ''—Divya; ''vṛṣṇiḥ''—Vṛṣṇi; ''devāvṛdhaḥ''—Devāvṛdha; ''andhakaḥ''—Andhaka; ''sātvatasya''—of Sātvata; ''sutāḥ''—son s; ''sapta''—seven; ''mahābhojaḥ ca''—as well as Mahābhoja; ''māriṣa''—O great King; ''bhajamānasya''—of Bhajamāna; ''nimlociḥ''—Nimloci; ''kiṅkaṇaḥ''—Kiṅkaṇa; ''dhṛṣṭiḥ''—Dhṛṣṭi; ''eva''—indeed; ''ca''—also; ''ekasyām''—born from one wife; ''ātmajāḥ''—sons; ''patnyām''—by a wife; ''anyasyām''—another; ''ca''—also; ''trayaḥ''—three; ''sutāḥ''—sons; ''śatājit''—Śatājit; ''ca''—also; ''sahasrājit''—Sahasrājit; ''ayutājit''—Ayutājit; ''iti''—thus; ''prabho''—O King.
</div>
</div>


Line 32: Line 39:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
The son of Anu was Puruhotra, the son of Puruhotra was Ayu, and the son of Ayu was Sātvata. O great Āryan King, Sātvata had seven sons, named Bhajamāna, Bhaji, Divya, Vṛṣṇi, Devāvṛdha, Andhaka and Mahābhoja. From Bhajamāna by one wife came three sons—Nimloci, Kiṅkaṇa and Dhṛṣṭi. And from his other wife came three other sons—Śatājit, Sahasrājit and Ayutājit.
The son of Anu was Puruhotra, the son of Puruhotra was Ayu, and the son of Ayu was Sātvata. O great Āryan King, Sātvata had seven sons, named Bhajamāna, Bhaji, Divya, Vṛṣṇi, Devāvṛdha, Andhaka and Mahābhoja. From Bhajamāna by one wife came three sons—Nimloci, Kiṅkaṇa and Dhṛṣṭi. And from his other wife came three other sons—Śatājit, Sahasrājit and Ayutājit.
</div>
</div>
__NOTOC__{{SB_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=SB 9.24.5]] '''[[SB 9.24.5]] - [[SB 9.24.9]]''' [[File:Go-next.png|link=SB 9.24.9]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 10:43, 1 December 2017

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 6-8

puruhotras tv anoḥ putras
tasyāyuḥ sātvatas tataḥ
bhajamāno bhajir divyo
vṛṣṇir devāvṛdho 'ndhakaḥ
sātvatasya sutāḥ sapta
mahābhojaś ca māriṣa
bhajamānasya nimlociḥ
kiṅkaṇo dhṛṣṭir eva ca
ekasyām ātmajāḥ patnyām
anyasyāṁ ca trayaḥ sutāḥ
śatājic ca sahasrājid
ayutājid iti prabho


SYNONYMS

puruhotraḥ—Puruhotra; tu—indeed; anoḥ—of Anu; putraḥ—the son; tasya—of him (Puruhotra); ayuḥ—Ayu; sātvataḥ—Sātvata; tataḥ—from him (Ayu); bhajamānaḥ—Bhajamāna; bhajiḥ—Bhaji; divyaḥ—Divya; vṛṣṇiḥ—Vṛṣṇi; devāvṛdhaḥ—Devāvṛdha; andhakaḥ—Andhaka; sātvatasya—of Sātvata; sutāḥ—son s; sapta—seven; mahābhojaḥ ca—as well as Mahābhoja; māriṣa—O great King; bhajamānasya—of Bhajamāna; nimlociḥ—Nimloci; kiṅkaṇaḥ—Kiṅkaṇa; dhṛṣṭiḥ—Dhṛṣṭi; eva—indeed; ca—also; ekasyām—born from one wife; ātmajāḥ—sons; patnyām—by a wife; anyasyām—another; ca—also; trayaḥ—three; sutāḥ—sons; śatājit—Śatājit; ca—also; sahasrājit—Sahasrājit; ayutājit—Ayutājit; iti—thus; prabho—O King.


TRANSLATION

The son of Anu was Puruhotra, the son of Puruhotra was Ayu, and the son of Ayu was Sātvata. O great Āryan King, Sātvata had seven sons, named Bhajamāna, Bhaji, Divya, Vṛṣṇi, Devāvṛdha, Andhaka and Mahābhoja. From Bhajamāna by one wife came three sons—Nimloci, Kiṅkaṇa and Dhṛṣṭi. And from his other wife came three other sons—Śatājit, Sahasrājit and Ayutājit.



... more about "SB 9.24.6-8"
Śukadeva Gosvāmī +
King Parīkṣit +