Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.24.3-4: Difference between revisions

m (1 revision(s))
 
(Vanibot #0018 edit: make synonym terms in Sanskrit italic in SB - Vanisource)
Line 1: Line 1:
{{SB_Header|{{PAGENAME}}}}
{{info
{{info
|speaker=Sukadeva Goswami
|speaker=Śukadeva Gosvāmī
|listener=King Pariksit
|listener=King Parīkṣit
}}
}}
[[Category:Srimad-Bhagavatam - Canto 09 Chapter 24|s03-04 ]]
[[Category:Bhagavatam Verses Spoken by Sukadeva Gosvami - Vanisource|092403]]
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 9|Ninth Canto]] - [[SB 9.24: Krsna the Supreme Personality of Godhead|SB 9.24: Kṛṣṇa the Supreme Personality of Godhead]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=SB 9.24.2]] '''[[SB 9.24.2]] - [[SB 9.24.5]]''' [[File:Go-next.png|link=SB 9.24.5]]</div>
{{RandomImage}}


==== TEXTS 3-4 ====
==== TEXTS 3-4 ====


<div id="text">
<div class="verse">
krathasya kuntiḥ putro 'bhūd<br>
:krathasya kuntiḥ putro 'bhūd
vṛṣṇis tasyātha nirvṛtiḥ<br>
:vṛṣṇis tasyātha nirvṛtiḥ
tato daśārho nāmnābhūt<br>
:tato daśārho nāmnābhūt
tasya vyomaḥ sutas tataḥ<br>
:tasya vyomaḥ sutas tataḥ
jīmūto vikṛtis tasya<br>
 
yasya bhīmarathaḥ sutaḥ<br>
:jīmūto vikṛtis tasya
tato navarathaḥ putro<br>
:yasya bhīmarathaḥ sutaḥ
jāto daśarathas tataḥ<br>
:tato navarathaḥ putro
:jāto daśarathas tataḥ
</div>
</div>


Line 21: Line 27:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
krathasya—of Kratha; kuntiḥ—Kunti; putraḥ—a son; abhūt—was born; vṛṣṇiḥ—Vṛṣṇi; tasya—his; atha—then; nirvṛtiḥ—Nirvṛti; tataḥ—from him; daśārhaḥ—Daśārha; nāmnā—by name; abhūt—was born; tasya—of him; vyomaḥ—Vyoma; sutaḥ—a son; tataḥ—from him; jīmūtaḥ—Jīmūta; vikṛtiḥ—Vikṛti; tasya—his (Jīmūta's son); yasya—of whom (Vikṛti); bhīmarathaḥ—Bhīmaratha; sutaḥ—a son; tataḥ—from him (Bhīmaratha); navarathaḥ—Navaratha; putraḥ—a son; jātaḥ—was born; daśarathaḥ—Daśaratha; tataḥ—from him.
''krathasya''—of Kratha; ''kuntiḥ''—Kunti; ''putraḥ''—a son; ''abhūt''—was born; ''vṛṣṇiḥ''—Vṛṣṇi; ''tasya''—his; ''atha''—then; ''nirvṛtiḥ''—Nirvṛti; ''tataḥ''—from him; ''daśārhaḥ''—Daśārha; ''nāmnā''—by name; ''abhūt''—was born; ''tasya''—of him; ''vyomaḥ''—Vyoma; ''sutaḥ''—a son; ''tataḥ''—from him; ''jīmūtaḥ''—Jīmūta; ''vikṛtiḥ''—Vikṛti; ''tasya''—his (Jīmūta's son); ''yasya''—of whom (Vikṛti); ''bhīmarathaḥ''—Bhīmaratha; ''sutaḥ''—a son; ''tataḥ''—from him (Bhīmaratha); ''navarathaḥ''—Navaratha; ''putraḥ''—a son; ''jātaḥ''—was born; ''daśarathaḥ''—Daśaratha; ''tataḥ''—from him.
</div>
</div>


Line 28: Line 34:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
The son of Kratha was Kunti; the son of Kunti, Vṛṣṇi; the son of Vṛṣṇi, Nirvṛti; and the son of Nirvṛti, Daśārha. From Daśārha came Vyoma; from Vyoma came Jīmūta; from Jīmūta, Vikṛti; from Vikṛti, Bhīmaratha; from Bhīmaratha, Navaratha; and from Navaratha, Daśaratha.
The son of Kratha was Kunti; the son of Kunti, Vṛṣṇi; the son of Vṛṣṇi, Nirvṛti; and the son of Nirvṛti, Daśārha. From Daśārha came Vyoma; from Vyoma came Jīmūta; from Jīmūta, Vikṛti; from Vikṛti, Bhīmaratha; from Bhīmaratha, Navaratha; and from Navaratha, Daśaratha.
</div>
</div>
__NOTOC__{{SB_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=SB 9.24.2]] '''[[SB 9.24.2]] - [[SB 9.24.5]]''' [[File:Go-next.png|link=SB 9.24.5]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 10:43, 1 December 2017

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 3-4

krathasya kuntiḥ putro 'bhūd
vṛṣṇis tasyātha nirvṛtiḥ
tato daśārho nāmnābhūt
tasya vyomaḥ sutas tataḥ
jīmūto vikṛtis tasya
yasya bhīmarathaḥ sutaḥ
tato navarathaḥ putro
jāto daśarathas tataḥ


SYNONYMS

krathasya—of Kratha; kuntiḥ—Kunti; putraḥ—a son; abhūt—was born; vṛṣṇiḥ—Vṛṣṇi; tasya—his; atha—then; nirvṛtiḥ—Nirvṛti; tataḥ—from him; daśārhaḥ—Daśārha; nāmnā—by name; abhūt—was born; tasya—of him; vyomaḥ—Vyoma; sutaḥ—a son; tataḥ—from him; jīmūtaḥ—Jīmūta; vikṛtiḥ—Vikṛti; tasya—his (Jīmūta's son); yasya—of whom (Vikṛti); bhīmarathaḥ—Bhīmaratha; sutaḥ—a son; tataḥ—from him (Bhīmaratha); navarathaḥ—Navaratha; putraḥ—a son; jātaḥ—was born; daśarathaḥ—Daśaratha; tataḥ—from him.


TRANSLATION

The son of Kratha was Kunti; the son of Kunti, Vṛṣṇi; the son of Vṛṣṇi, Nirvṛti; and the son of Nirvṛti, Daśārha. From Daśārha came Vyoma; from Vyoma came Jīmūta; from Jīmūta, Vikṛti; from Vikṛti, Bhīmaratha; from Bhīmaratha, Navaratha; and from Navaratha, Daśaratha.



... more about "SB 9.24.3-4"
Śukadeva Gosvāmī +
King Parīkṣit +