Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.1.11-12: Difference between revisions

m (1 revision(s))
 
(Vanibot #0018 edit: make synonym terms in Sanskrit italic in SB - Vanisource)
Line 1: Line 1:
{{SB_Header|{{PAGENAME}}}}
{{info
{{info
|speaker=Sukadeva Goswami
|speaker=Śukadeva Gosvāmī
|listener=King Pariksit
|listener=King Parīkṣit
}}
}}
[[Category:Srimad-Bhagavatam - Canto 09 Chapter 01]]
[[Category:Bhagavatam Verses Spoken by Sukadeva Gosvami - Vanisource|090111]]
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 9|Ninth Canto]] - [[SB 9.1: King Sudyumna Becomes a Woman|Chapter 1: King Sudyumna Becomes a Woman]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=SB 9.1.10]] '''[[SB 9.1.10]] - [[SB 9.1.13]]''' [[File:Go-next.png|link=SB 9.1.13]]</div>
{{RandomImage}}


==== TEXTS 11-12 ====
==== TEXTS 11-12 ====


<div id="text">
<div class="verse">
tato manuḥ śrāddhadevaḥ<br>
:tato manuḥ śrāddhadevaḥ
saṁjñāyām āsa bhārata<br>
:saṁjñāyām āsa bhārata
śraddhāyāṁ janayām āsa<br>
:śraddhāyāṁ janayām āsa
daśa putrān sa ātmavān<br>
:daśa putrān sa ātmavān
ikṣvāku-nṛga-śaryāti-<br>
 
diṣṭa-dhṛṣṭa-karūṣakān<br>
:ikṣvāku-nṛga-śaryāti-
nariṣyantaṁ pṛṣadhraṁ ca<br>
:diṣṭa-dhṛṣṭa-karūṣakān
nabhagaṁ ca kaviṁ vibhuḥ<br>
:nariṣyantaṁ pṛṣadhraṁ ca
:nabhagaṁ ca kaviṁ vibhuḥ
</div>
</div>


Line 21: Line 27:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
tataḥ—from Vivasvān; manuḥ śrāddhadevaḥ—the Manu named Śrāddhadeva; saṁjñāyām—in the womb of Saṁjñā (the wife of Vivasvān); āsa—was born; bhārata—O best of the Bhārata dynasty; śraddhāyām—in the womb of Śraddhā (the wife of Śrāddhadeva); janayām āsa—begot; daśa—ten; putrān—sons; saḥ—that Śrāddhadeva; ātmavān—having conquered his senses; ikṣvāku-nṛga-śaryāti-diṣṭa-dhṛṣṭa-karūṣakān—named Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa and Karūṣaka; nariṣyantam—Nariṣyanta; pṛṣadhram ca—and Pṛṣadhra; nabhagam ca—and Nabhaga; kavim—Kavi; vibhuḥ—the great.
''tataḥ''—from Vivasvān; ''manuḥ śrāddhadevaḥ''—the Manu named Śrāddhadeva; ''saṁjñāyām''—in the womb of Saṁjñā (the wife of Vivasvān); ''āsa''—was born; ''bhārata''—O best of the Bhārata dynasty; ''śraddhāyām''—in the womb of Śraddhā (the wife of Śrāddhadeva); ''janayām āsa''—begot; ''daśa''—ten; ''putrān''—sons; ''saḥ''—that Śrāddhadeva; ''ātmavān''—having conquered his senses; ''ikṣvāku-nṛga-śaryāti-diṣṭa-dhṛṣṭa-karūṣakān''—named Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa and Karūṣaka; ''nariṣyantam''—Nariṣyanta; ''pṛṣadhram ca''—and Pṛṣadhra; ''nabhagam ca''—and Nabhaga; ''kavim''—Kavi; ''vibhuḥ''—the great.
</div>
</div>


Line 28: Line 34:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
O King, best of the Bhārata dynasty, from Vivasvān, by the womb of Saṁjñā, Śrāddhadeva Manu was born. Śrāddhadeva Manu, having conquered his senses, begot ten sons in the womb of his wife, Śraddhā. The names of these sons were Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa, Karūṣaka, Nariṣyanta, Pṛṣadhra, Nabhaga and Kavi.
O King, best of the Bhārata dynasty, from Vivasvān, by the womb of Saṁjñā, Śrāddhadeva Manu was born. Śrāddhadeva Manu, having conquered his senses, begot ten sons in the womb of his wife, Śraddhā. The names of these sons were Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa, Karūṣaka, Nariṣyanta, Pṛṣadhra, Nabhaga and Kavi.
</div>
</div>
__NOTOC__{{SB_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=SB 9.1.10]] '''[[SB 9.1.10]] - [[SB 9.1.13]]''' [[File:Go-next.png|link=SB 9.1.13]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 08:32, 1 December 2017

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 11-12

tato manuḥ śrāddhadevaḥ
saṁjñāyām āsa bhārata
śraddhāyāṁ janayām āsa
daśa putrān sa ātmavān
ikṣvāku-nṛga-śaryāti-
diṣṭa-dhṛṣṭa-karūṣakān
nariṣyantaṁ pṛṣadhraṁ ca
nabhagaṁ ca kaviṁ vibhuḥ


SYNONYMS

tataḥ—from Vivasvān; manuḥ śrāddhadevaḥ—the Manu named Śrāddhadeva; saṁjñāyām—in the womb of Saṁjñā (the wife of Vivasvān); āsa—was born; bhārata—O best of the Bhārata dynasty; śraddhāyām—in the womb of Śraddhā (the wife of Śrāddhadeva); janayām āsa—begot; daśa—ten; putrān—sons; saḥ—that Śrāddhadeva; ātmavān—having conquered his senses; ikṣvāku-nṛga-śaryāti-diṣṭa-dhṛṣṭa-karūṣakān—named Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa and Karūṣaka; nariṣyantam—Nariṣyanta; pṛṣadhram ca—and Pṛṣadhra; nabhagam ca—and Nabhaga; kavim—Kavi; vibhuḥ—the great.


TRANSLATION

O King, best of the Bhārata dynasty, from Vivasvān, by the womb of Saṁjñā, Śrāddhadeva Manu was born. Śrāddhadeva Manu, having conquered his senses, begot ten sons in the womb of his wife, Śraddhā. The names of these sons were Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa, Karūṣaka, Nariṣyanta, Pṛṣadhra, Nabhaga and Kavi.



... more about "SB 9.1.11-12"
Śukadeva Gosvāmī +
King Parīkṣit +