SB 5.20.21: Difference between revisions
m (1 revision(s)) |
(Vanibot #0018 edit: make synonym terms in Sanskrit italic in SB - Vanisource) |
||
Line 1: | Line 1: | ||
{{info | {{info | ||
|speaker= | |speaker=Śukadeva Gosvāmī | ||
|listener=King | |listener=King Parīkṣit | ||
}} | }} | ||
[[Category:Srimad-Bhagavatam - Canto 05 Chapter 20]] | |||
[[Category:Bhagavatam Verses Spoken by Sukadeva Gosvami - Vanisource|052021]] | |||
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 5|Fifth Canto]] - [[SB 5.20: Studying the Structure of the Universe|Chapter 20: Studying the Structure of the Universe]]'''</div> | |||
<div style="float:right">[[File:Go-previous.png|link=SB 5.20.20]] '''[[SB 5.20.20]] - [[SB 5.20.22]]''' [[File:Go-next.png|link=SB 5.20.22]]</div> | |||
{{RandomImage}} | |||
==== TEXT 21 ==== | ==== TEXT 21 ==== | ||
<div | <div class="verse"> | ||
āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṁ varṣa-girayaḥ sapta saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī śukleti | :āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo | ||
:vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṁ varṣa-girayaḥ sapta | |||
:saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo | |||
:nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā | |||
:āryakā tīrthavatī rūpavatī pavitravatī śukleti | |||
</div> | </div> | ||
Line 13: | Line 23: | ||
==== SYNONYMS ==== | ==== SYNONYMS ==== | ||
<div | <div class="synonyms"> | ||
''āmaḥ''—Āma; ''madhu-ruhaḥ''—Madhuruha; ''megha-pṛṣṭhaḥ''—Meghapṛṣṭha; ''sudhāmā''—Sudhāmā; ''bhrājiṣṭhaḥ''—Bhrājiṣṭha; ''lohitārṇaḥ''—Lohitārṇa; ''vanaspatiḥ''—Vanaspati; ''iti''—thus; ''ghṛtapṛṣṭha-sutāḥ''—the sons of Ghṛtapṛṣṭha; ''teṣām''—of those sons; ''varṣa-girayaḥ''—boundary hills of the tracts of land; ''sapta''—seven; ''sapta''—seven; ''eva''—also; ''nadyaḥ''—rivers; ''ca''—and; ''abhikhyātāḥ''—celebrated; ''śuklaḥ vardhamānaḥ''—Śukla and Vardhamāna; ''bhojanaḥ''—Bhojana; ''upabarhiṇaḥ''—Upabarhiṇa; ''nandaḥ''—Nanda; ''nandanaḥ''—Nandana; ''sarvataḥ-bhadraḥ''—Sarvatobhadra; ''iti''—thus; ''abhayā''—Abhayā; ''amṛtaughā''—Amṛtaughā; ''āryakā''—Āryakā; ''tīrthavatī''—Tīrthavatī; ''rūpavatī''—Rūpavatī; ''pavitravatī''—Pavitravatī; ''śuklā''—Śuklā; ''iti''—thus. | |||
</div> | </div> | ||
Line 20: | Line 30: | ||
==== TRANSLATION ==== | ==== TRANSLATION ==== | ||
<div | <div class="translation"> | ||
The sons of Mahārāja Ghṛtapṛṣṭha were named Āma, Madhuruha, Meghapṛṣṭha, Sudhāmā, Bhrājiṣṭha, Lohitārṇa and Vanaspati. In their island there are seven mountains, which indicate the boundaries of the seven tracts of land, and there are also seven rivers. The mountains are named Śukla, Vardhamāna, Bhojana, Upabarhiṇa, Nanda, Nandana and Sarvatobhadra. The rivers are named Abhayā, Amṛtaughā, Āryakā, Tīrthavatī, Rūpavatī, Pavitravatī and Śuklā. | The sons of Mahārāja Ghṛtapṛṣṭha were named Āma, Madhuruha, Meghapṛṣṭha, Sudhāmā, Bhrājiṣṭha, Lohitārṇa and Vanaspati. In their island there are seven mountains, which indicate the boundaries of the seven tracts of land, and there are also seven rivers. The mountains are named Śukla, Vardhamāna, Bhojana, Upabarhiṇa, Nanda, Nandana and Sarvatobhadra. The rivers are named Abhayā, Amṛtaughā, Āryakā, Tīrthavatī, Rūpavatī, Pavitravatī and Śuklā. | ||
</div> | </div> | ||
__NOTOC__ | |||
<div style="float:right; clear:both;">[[File:Go-previous.png|link=SB 5.20.20]] '''[[SB 5.20.20]] - [[SB 5.20.22]]''' [[File:Go-next.png|link=SB 5.20.22]]</div> | |||
__NOTOC__ | |||
__NOEDITSECTION__ |
Revision as of 01:43, 1 December 2017
A.C. Bhaktivedanta Swami Prabhupada
TEXT 21
- āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo
- vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṁ varṣa-girayaḥ sapta
- saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo
- nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā
- āryakā tīrthavatī rūpavatī pavitravatī śukleti
SYNONYMS
āmaḥ—Āma; madhu-ruhaḥ—Madhuruha; megha-pṛṣṭhaḥ—Meghapṛṣṭha; sudhāmā—Sudhāmā; bhrājiṣṭhaḥ—Bhrājiṣṭha; lohitārṇaḥ—Lohitārṇa; vanaspatiḥ—Vanaspati; iti—thus; ghṛtapṛṣṭha-sutāḥ—the sons of Ghṛtapṛṣṭha; teṣām—of those sons; varṣa-girayaḥ—boundary hills of the tracts of land; sapta—seven; sapta—seven; eva—also; nadyaḥ—rivers; ca—and; abhikhyātāḥ—celebrated; śuklaḥ vardhamānaḥ—Śukla and Vardhamāna; bhojanaḥ—Bhojana; upabarhiṇaḥ—Upabarhiṇa; nandaḥ—Nanda; nandanaḥ—Nandana; sarvataḥ-bhadraḥ—Sarvatobhadra; iti—thus; abhayā—Abhayā; amṛtaughā—Amṛtaughā; āryakā—Āryakā; tīrthavatī—Tīrthavatī; rūpavatī—Rūpavatī; pavitravatī—Pavitravatī; śuklā—Śuklā; iti—thus.
TRANSLATION
The sons of Mahārāja Ghṛtapṛṣṭha were named Āma, Madhuruha, Meghapṛṣṭha, Sudhāmā, Bhrājiṣṭha, Lohitārṇa and Vanaspati. In their island there are seven mountains, which indicate the boundaries of the seven tracts of land, and there are also seven rivers. The mountains are named Śukla, Vardhamāna, Bhojana, Upabarhiṇa, Nanda, Nandana and Sarvatobhadra. The rivers are named Abhayā, Amṛtaughā, Āryakā, Tīrthavatī, Rūpavatī, Pavitravatī and Śuklā.