Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 4.13.13: Difference between revisions

m (1 revision(s))
 
(Vanibot #0018 edit: make synonym terms in Sanskrit italic in SB - Vanisource)
Line 1: Line 1:
{{SB_Header|{{PAGENAME}}}}
{{info
{{info
|speaker=Maitreya Rsi
|speaker=Maitreya Ṛṣi
|listener=Vidura
|listener=Vidura
}}
}}
[[Category:Srimad-Bhagavatam - Canto 04 Chapter 13]]
[[Category:Bhagavatam Verses Spoken by Maitreya Rsi - Vanisource|041313]]
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 4|Fourth Canto]] - [[SB 4.13: Description of the Descendants of Dhruva Maharaja|Chapter 13: Description of the Descendants of Dhruva Mahārāja]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=SB 4.13.12]] '''[[SB 4.13.12]] - [[SB 4.13.14]]''' [[File:Go-next.png|link=SB 4.13.14]]</div>
{{RandomImage}}
==== TEXT 13 ====
==== TEXT 13 ====


<div id="text">
<div class="verse">
puṣpārṇasya prabhā bhāryā<br>
:puṣpārṇasya prabhā bhāryā
doṣā ca dve babhūvatuḥ<br>
:doṣā ca dve babhūvatuḥ
prātar madhyandinaṁ sāyam<br>
:prātar madhyandinaṁ sāyam
iti hy āsan prabhā-sutāḥ<br>
:iti hy āsan prabhā-sutāḥ
</div>
</div>


Line 16: Line 22:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
puṣpārṇasya—of Puṣpārṇa; prabhā—Prabhā; bhāryā—wife; doṣā—Doṣā; ca—also; dve—two; babhūvatuḥ—were; prātaḥ—Prātar; madhyandinam—Madhyandinam; sāyam—Sāyam; iti—thus; hi—certainly; āsan—were; prabhā-sutāḥ—sons of Prabhā.
''puṣpārṇasya''—of Puṣpārṇa; ''prabhā''—Prabhā; ''bhāryā''—wife; ''doṣā''—Doṣā; ''ca''—also; ''dve''—two; ''babhūvatuḥ''—were; ''prātaḥ''—Prātar; ''madhyandinam''—Madhyandinam; ''sāyam''—Sāyam; ''iti''—thus; ''hi''—certainly; ''āsan''—were; ''prabhā-sutāḥ''—sons of Prabhā.
</div>
</div>


Line 23: Line 29:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Puṣpārṇa had two wives, named Prabhā and Doṣā. Prabhā had three sons, named Prātar, Madhyandinam and Sāyam.
Puṣpārṇa had two wives, named Prabhā and Doṣā. Prabhā had three sons, named Prātar, Madhyandinam and Sāyam.
</div>
</div>
__NOTOC__{{SB_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=SB 4.13.12]] '''[[SB 4.13.12]] - [[SB 4.13.14]]''' [[File:Go-next.png|link=SB 4.13.14]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 22:01, 30 November 2017

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 13

puṣpārṇasya prabhā bhāryā
doṣā ca dve babhūvatuḥ
prātar madhyandinaṁ sāyam
iti hy āsan prabhā-sutāḥ


SYNONYMS

puṣpārṇasya—of Puṣpārṇa; prabhā—Prabhā; bhāryā—wife; doṣā—Doṣā; ca—also; dve—two; babhūvatuḥ—were; prātaḥ—Prātar; madhyandinam—Madhyandinam; sāyam—Sāyam; iti—thus; hi—certainly; āsan—were; prabhā-sutāḥ—sons of Prabhā.


TRANSLATION

Puṣpārṇa had two wives, named Prabhā and Doṣā. Prabhā had three sons, named Prātar, Madhyandinam and Sāyam.



... more about "SB 4.13.13"
Maitreya Ṛṣi +
Vidura +