SB 12.11.36: Difference between revisions
m (1 revision(s)) |
(Vanibot #0017 edit: indent verse and change id='' to class='' for SB) |
||
Line 1: | Line 1: | ||
{{info | {{info | ||
|speaker= | |speaker=Sūta Gosvāmī | ||
|listener=Sages of | |listener=Sages of Naimiṣāraṇya | ||
}} | }} | ||
[[Category:Srimad-Bhagavatam - Canto 12 Chapter 11]] | |||
[[Category:Bhagavatam Verses Spoken by Suta Gosvami - Vanisource|121136]] | |||
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 12.11: Summary Description of the Mahapurusa|Chapter 11: Summary Description of the Mahāpuruṣa]]'''</div> | |||
<div style="float:right">[[File:Go-previous.png|link=SB 12.11.35]] '''[[SB 12.11.35]] - [[SB 12.11.37]]''' [[File:Go-next.png|link=SB 12.11.37]]</div> | |||
{{RandomImage}} | |||
{{SBnotice}} | |||
==== TEXT 36 ==== | ==== TEXT 36 ==== | ||
<div | <div class="verse"> | ||
vasiṣṭho varuṇo rambhā | :vasiṣṭho varuṇo rambhā | ||
sahajanyas tathā huhūḥ | :sahajanyas tathā huhūḥ | ||
śukraś citrasvanaś caiva | :śukraś citrasvanaś caiva | ||
śuci-māsaṁ nayanty amī | :śuci-māsaṁ nayanty amī | ||
</div> | </div> | ||
Line 17: | Line 22: | ||
==== SYNONYMS ==== | ==== SYNONYMS ==== | ||
<div | <div class="synonyms"> | ||
vasiṣṭhaḥ varuṇaḥ rambhā—Vasiṣṭha, Varuṇa and Rambhā; sahajanyaḥ—Sahajanya; tathā—also; huhūḥ—Hūhū; śukraḥ citrasvanaḥ—Śukra and Citrasvana; ca eva—as well; śuci-māsam—the month of Śuci (Āṣāḍha); nayanti—rule; amī—these. | vasiṣṭhaḥ varuṇaḥ rambhā—Vasiṣṭha, Varuṇa and Rambhā; sahajanyaḥ—Sahajanya; tathā—also; huhūḥ—Hūhū; śukraḥ citrasvanaḥ—Śukra and Citrasvana; ca eva—as well; śuci-māsam—the month of Śuci (Āṣāḍha); nayanti—rule; amī—these. | ||
</div> | </div> | ||
{{SBcollapse}} | |||
==== TRANSLATION ==== | ==== TRANSLATION ==== | ||
<div | <div class="translation"> | ||
Vasiṣṭha as the sage, Varuṇa as the sun-god, Rambhā as the Apsarā, Sahajanya as the Rākṣasa, Hūhū as the Gandharva, Śukra as the Nāga and Citrasvana as the Yakṣa rule the month of Śuci. | Vasiṣṭha as the sage, Varuṇa as the sun-god, Rambhā as the Apsarā, Sahajanya as the Rākṣasa, Hūhū as the Gandharva, Śukra as the Nāga and Citrasvana as the Yakṣa rule the month of Śuci. | ||
</div> | </div> | ||
__NOTOC__ | </div> | ||
</div> | |||
<div style="float:right">[[File:Go-previous.png|link=SB 12.11.35]] '''[[SB 12.11.35]] - [[SB 12.11.37]]''' [[File:Go-next.png|link=SB 12.11.37]]</div> | |||
__NOTOC__ | |||
__NOEDITSECTION__ |
Revision as of 08:09, 30 November 2017
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda
TEXT 36
- vasiṣṭho varuṇo rambhā
- sahajanyas tathā huhūḥ
- śukraś citrasvanaś caiva
- śuci-māsaṁ nayanty amī
SYNONYMS
vasiṣṭhaḥ varuṇaḥ rambhā—Vasiṣṭha, Varuṇa and Rambhā; sahajanyaḥ—Sahajanya; tathā—also; huhūḥ—Hūhū; śukraḥ citrasvanaḥ—Śukra and Citrasvana; ca eva—as well; śuci-māsam—the month of Śuci (Āṣāḍha); nayanti—rule; amī—these.
Translation and purport composed by disciples of Śrīla Prabhupāda
TRANSLATION
Vasiṣṭha as the sage, Varuṇa as the sun-god, Rambhā as the Apsarā, Sahajanya as the Rākṣasa, Hūhū as the Gandharva, Śukra as the Nāga and Citrasvana as the Yakṣa rule the month of Śuci.