SB 12.1.13: Difference between revisions
m (1 revision(s)) |
(Vanibot #0017 edit: indent verse and change id='' to class='' for SB) |
||
Line 1: | Line 1: | ||
{{info | {{info | ||
|speaker= | |speaker=Śukadeva Gosvāmī | ||
|listener=King | |listener=King Parīkṣit | ||
}} | }} | ||
[[Category:Srimad-Bhagavatam - Canto 12 Chapter 01]] | |||
[[Category:Bhagavatam Verses Spoken by Sukadeva Gosvami - Vanisource|120113]] | |||
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 12|Twelfth Canto]] - [[SB 12.1: The Degraded Dynasties of Kali-yuga|Chapter 1: The Degraded Dynasties of Kali-yuga]]'''</div> | |||
<div style="float:right">[[File:Go-previous.png|link=SB 12.1.12]] '''[[SB 12.1.12]] - [[SB 12.1.14]]''' [[File:Go-next.png|link=SB 12.1.14]]</div> | |||
{{RandomImage}} | |||
{{SBnotice}} | |||
==== TEXT 13 ==== | ==== TEXT 13 ==== | ||
<div | <div class="verse"> | ||
suyaśā bhavitā tasya | :suyaśā bhavitā tasya | ||
saṅgataḥ suyaśaḥ-sutaḥ | :saṅgataḥ suyaśaḥ-sutaḥ | ||
śāliśūkas tatas tasya | :śāliśūkas tatas tasya | ||
somaśarmā bhaviṣyati | :somaśarmā bhaviṣyati | ||
śatadhanvā tatas tasya | :śatadhanvā tatas tasya | ||
bhavitā tad-bṛhadrathaḥ | :bhavitā tad-bṛhadrathaḥ | ||
</div> | </div> | ||
Line 19: | Line 24: | ||
==== SYNONYMS ==== | ==== SYNONYMS ==== | ||
<div | <div class="synonyms"> | ||
suyaśāḥ—Suyaśā; bhavitā—will be born; tasya—of him (Aśokavardhana); saṅgataḥ—Saṅgata; suyaśaḥ-sutaḥ—the son of Suyaśā; śāliśūkaḥ—Śāliśūka; tataḥ—next; tasya—of him (Śāliśūka); somaśarmā—Somaśarmā; bhaviṣyati—will be; śatadhanvā—Śatadhanvā; tataḥ—next; tasya—of him (Somaśarmā); bhavitā—will be; tat—of him (Śatadhanvā); bṛhadrathaḥ—Bṛhadratha. | suyaśāḥ—Suyaśā; bhavitā—will be born; tasya—of him (Aśokavardhana); saṅgataḥ—Saṅgata; suyaśaḥ-sutaḥ—the son of Suyaśā; śāliśūkaḥ—Śāliśūka; tataḥ—next; tasya—of him (Śāliśūka); somaśarmā—Somaśarmā; bhaviṣyati—will be; śatadhanvā—Śatadhanvā; tataḥ—next; tasya—of him (Somaśarmā); bhavitā—will be; tat—of him (Śatadhanvā); bṛhadrathaḥ—Bṛhadratha. | ||
</div> | </div> | ||
{{SBcollapse}} | |||
==== TRANSLATION ==== | ==== TRANSLATION ==== | ||
<div | <div class="translation"> | ||
Aśokavardhana will be followed by Suyaśā, whose son will be Saṅgata. His son will be Śāliśūka, Śāliśūka's son will be Somaśarmā, and Somaśarmā's son will be Śatadhanvā. His son will be known as Brhadratha. | Aśokavardhana will be followed by Suyaśā, whose son will be Saṅgata. His son will be Śāliśūka, Śāliśūka's son will be Somaśarmā, and Somaśarmā's son will be Śatadhanvā. His son will be known as Brhadratha. | ||
</div> | </div> | ||
__NOTOC__ | </div> | ||
</div> | |||
<div style="float:right">[[File:Go-previous.png|link=SB 12.1.12]] '''[[SB 12.1.12]] - [[SB 12.1.14]]''' [[File:Go-next.png|link=SB 12.1.14]]</div> | |||
__NOTOC__ | |||
__NOEDITSECTION__ |
Revision as of 07:06, 30 November 2017
A.C. Bhaktivedanta Swami Prabhupada
Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda
TEXT 13
- suyaśā bhavitā tasya
- saṅgataḥ suyaśaḥ-sutaḥ
- śāliśūkas tatas tasya
- somaśarmā bhaviṣyati
- śatadhanvā tatas tasya
- bhavitā tad-bṛhadrathaḥ
SYNONYMS
suyaśāḥ—Suyaśā; bhavitā—will be born; tasya—of him (Aśokavardhana); saṅgataḥ—Saṅgata; suyaśaḥ-sutaḥ—the son of Suyaśā; śāliśūkaḥ—Śāliśūka; tataḥ—next; tasya—of him (Śāliśūka); somaśarmā—Somaśarmā; bhaviṣyati—will be; śatadhanvā—Śatadhanvā; tataḥ—next; tasya—of him (Somaśarmā); bhavitā—will be; tat—of him (Śatadhanvā); bṛhadrathaḥ—Bṛhadratha.
Translation and purport composed by disciples of Śrīla Prabhupāda
TRANSLATION
Aśokavardhana will be followed by Suyaśā, whose son will be Saṅgata. His son will be Śāliśūka, Śāliśūka's son will be Somaśarmā, and Somaśarmā's son will be Śatadhanvā. His son will be known as Brhadratha.