Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 6.205: Difference between revisions

m (1 revision(s))
(No difference)

Revision as of 16:09, 20 March 2008


His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


TEXT 205

svarūpa kahe,—‘mahāprabhura ye ājñā haila’
eta kahi’ raghunāthe punaḥ āliṅgila


SYNONYMS

svarūpa kahe—Svarūpa Dāmodara said; mahāprabhura—of Śrī Caitanya Mahāprabhu; ye—whatever; ājñā—order; haila—there is; eta kahi’—saying this; raghunāthe—Raghunātha dāsa; punaḥ—again; āliṅgila—he embraced.


TRANSLATION

Svarūpa Dāmodara Gosvāmī accepted Raghunātha dāsa, saying, “Śrī Caitanya Mahāprabhu, whatever You order is accepted.” He then embraced Raghunātha dāsa again.

Template:CC Footer