Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 9.243: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 09|C243]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 9|Chapter 9: Lord Śrī Caitanya Mahāprabhu's Travels to the Holy Places]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 9.242|Madhya-līlā 9.242]] '''[[CC Madhya 9.242|Madhya-līlā 9.242]] - [[CC Madhya 9.244|Madhya-līlā 9.244]]''' [[File:Go-next.png|link=CC Madhya 9.244|Madhya-līlā 9.244]]</div>
{{CompareVersions|CC|Madhya 9.243|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 243 ====
==== TEXT 243 ====


<div id="text">
<div class="verse">
dina-dui tāhāṅ kari’ kīrtana-nartana<br>
:dina-dui tāhāṅ kari’ kīrtana-nartana
payasvinī āsiyā dekhe śaṅkara nārāyaṇa<br>
:payasvinī āsiyā dekhe śaṅkara nārāyaṇa
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
dina-dui—two days; tāhāṅ—there; kari’—performing; kīrtana-nartana—chanting and dancing; payasvinī āsiyā—coming to the bank of the Payasvinī River; dekhe—sees; śaṅkara nārāyaṇa—the temple of Śaṅkara-nārāyaṇa.
''dina-dui''—two days; ''tāhāṅ''—there; ''kari’''—performing; ''kīrtana-nartana''—chanting and dancing; ''payasvinī āsiyā''—coming to the bank of the Payasvinī River; ''dekhe''—sees; ''śaṅkara nārāyaṇa''—the temple of Śaṅkara-nārāyaṇa.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Śrī Caitanya Mahāprabhu chanted and danced at Śrī Janārdana for two days. He then went to the bank of the Payasvinī River and visited the temple of Śaṅkara-nārāyaṇa.
Śrī Caitanya Mahāprabhu chanted and danced at Śrī Janārdana for two days. He then went to the bank of the Payasvinī River and visited the temple of Śaṅkara-nārāyaṇa.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 9.242|Madhya-līlā 9.242]] '''[[CC Madhya 9.242|Madhya-līlā 9.242]] - [[CC Madhya 9.244|Madhya-līlā 9.244]]''' [[File:Go-next.png|link=CC Madhya 9.244|Madhya-līlā 9.244]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 09:22, 27 August 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 243

dina-dui tāhāṅ kari’ kīrtana-nartana
payasvinī āsiyā dekhe śaṅkara nārāyaṇa


SYNONYMS

dina-dui—two days; tāhāṅ—there; kari’—performing; kīrtana-nartana—chanting and dancing; payasvinī āsiyā—coming to the bank of the Payasvinī River; dekhe—sees; śaṅkara nārāyaṇa—the temple of Śaṅkara-nārāyaṇa.


TRANSLATION

Śrī Caitanya Mahāprabhu chanted and danced at Śrī Janārdana for two days. He then went to the bank of the Payasvinī River and visited the temple of Śaṅkara-nārāyaṇa.