Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 9.163: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 09|C163]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 9|Chapter 9: Lord Śrī Caitanya Mahāprabhu's Travels to the Holy Places]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 9.162|Madhya-līlā 9.162]] '''[[CC Madhya 9.162|Madhya-līlā 9.162]] - [[CC Madhya 9.164|Madhya-līlā 9.164]]''' [[File:Go-next.png|link=CC Madhya 9.164|Madhya-līlā 9.164]]</div>
{{CompareVersions|CC|Madhya 9.163|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 163 ====
==== TEXT 163 ====


<div id="text">
<div class="verse">
cāturmāsya pūrṇa haila, bhaṭṭa-ājñā lañā<br>
:cāturmāsya pūrṇa haila, bhaṭṭa-ājñā lañā
dakṣiṇa calilā prabhu śrī-raṅga dekhiyā<br>
:dakṣiṇa calilā prabhu śrī-raṅga dekhiyā
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
cāturmāsya—the period of Cāturmāsya; pūrṇa haila—became completed; bhaṭṭa-ājñā lañā—taking permission from Veṅkaṭa Bhaṭṭa; dakṣiṇa—south; calilā—proceeded; prabhu—Śrī Caitanya Mahāprabhu; śrī-raṅga dekhiyā—visiting Śrī Raṅga.
''cāturmāsya''—the period of Cāturmāsya; ''pūrṇa haila''—became completed; ''bhaṭṭa-ājñā lañā''—taking permission from Veṅkaṭa Bhaṭṭa; ''dakṣiṇa''—south; ''calilā''—proceeded; ''prabhu''—Śrī Caitanya Mahāprabhu; ''śrī-raṅga dekhiyā''—visiting Śrī Raṅga.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
When the period of Cāturmāsya was completed, Śrī Caitanya Mahāprabhu took permission to leave from Veṅkaṭa Bhaṭṭa, and after visiting Śrī Raṅga, He proceeded further toward southern India.
When the period of Cāturmāsya was completed, Śrī Caitanya Mahāprabhu took permission to leave from Veṅkaṭa Bhaṭṭa, and after visiting Śrī Raṅga, He proceeded further toward southern India.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 9.162|Madhya-līlā 9.162]] '''[[CC Madhya 9.162|Madhya-līlā 9.162]] - [[CC Madhya 9.164|Madhya-līlā 9.164]]''' [[File:Go-next.png|link=CC Madhya 9.164|Madhya-līlā 9.164]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 13:11, 24 August 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 163

cāturmāsya pūrṇa haila, bhaṭṭa-ājñā lañā
dakṣiṇa calilā prabhu śrī-raṅga dekhiyā


SYNONYMS

cāturmāsya—the period of Cāturmāsya; pūrṇa haila—became completed; bhaṭṭa-ājñā lañā—taking permission from Veṅkaṭa Bhaṭṭa; dakṣiṇa—south; calilā—proceeded; prabhu—Śrī Caitanya Mahāprabhu; śrī-raṅga dekhiyā—visiting Śrī Raṅga.


TRANSLATION

When the period of Cāturmāsya was completed, Śrī Caitanya Mahāprabhu took permission to leave from Veṅkaṭa Bhaṭṭa, and after visiting Śrī Raṅga, He proceeded further toward southern India.