SB 10.61.10-12: Difference between revisions
m (1 revision(s)) |
(Vanibot #0054 edit - transform synonyms into clickable links, which search similar occurrences) |
||
(One intermediate revision by one other user not shown) | |||
Line 1: | Line 1: | ||
{{info | {{info | ||
|speaker= | |speaker=Śukadeva Gosvāmī | ||
|listener=King | |listener=King Parīkṣit | ||
}} | }} | ||
[[Category:Srimad-Bhagavatam - Canto 10 Chapter 61]] | |||
[[Category:Bhagavatam Verses Spoken by Sukadeva Gosvami - Vanisource|106110]] | |||
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 10|Tenth Canto]] - [[SB 10.61: Lord Balarama Slays Rukmi|Chapter 61: Lord Balarāma Slays Rukmī]]'''</div> | |||
<div style="float:right">[[File:Go-previous.png|link=SB 10.61.8-9]] '''[[SB 10.61.8-9]] - [[SB 10.61.13]]''' [[File:Go-next.png|link=SB 10.61.13]]</div> | |||
{{RandomImage}} | |||
{{SBnotice}} | |||
==== TEXTS 10-12 ==== | ==== TEXTS 10-12 ==== | ||
<div | <div class="verse"> | ||
bhānuḥ subhānuḥ svarbhānuḥ | :bhānuḥ subhānuḥ svarbhānuḥ | ||
prabhānur bhānumāṁs tathā | :prabhānur bhānumāṁs tathā | ||
candrabhānur bṛhadbhānur | :candrabhānur bṛhadbhānur | ||
atibhānus tathāṣṭamaḥ | :atibhānus tathāṣṭamaḥ | ||
śrībhānuḥ pratibhānuś ca | |||
satyabhāmātmajā daśa | :śrībhānuḥ pratibhānuś ca | ||
sāmbaḥ sumitraḥ purujic | :satyabhāmātmajā daśa | ||
chatajic ca sahasrajit | :sāmbaḥ sumitraḥ purujic | ||
viyayaś citraketuś ca | :chatajic ca sahasrajit | ||
vasumān draviḍaḥ kratuḥ | |||
jāmbavatyāḥ sutā hy ete | :viyayaś citraketuś ca | ||
sāmbādyāḥ pitṛ-sammatāḥ | :vasumān draviḍaḥ kratuḥ | ||
:jāmbavatyāḥ sutā hy ete | |||
:sāmbādyāḥ pitṛ-sammatāḥ | |||
</div> | </div> | ||
Line 25: | Line 32: | ||
==== SYNONYMS ==== | ==== SYNONYMS ==== | ||
<div | <div class="synonyms"> | ||
bhānuḥ subhānuḥ | ''[//vanipedia.org/wiki/Special:VaniSearch?s=bhānuḥ&tab=syno_o&ds=1 bhānuḥ] [//vanipedia.org/wiki/Special:VaniSearch?s=subhānuḥ&tab=syno_o&ds=1 subhānuḥ] [//vanipedia.org/wiki/Special:VaniSearch?s=svarbhānuḥ&tab=syno_o&ds=1 svarbhānuḥ]'' — Bhānu, Subhānu and Svarbhānu; ''[//vanipedia.org/wiki/Special:VaniSearch?s=prabhānaḥ&tab=syno_o&ds=1 prabhānaḥ] [//vanipedia.org/wiki/Special:VaniSearch?s=bhānumān&tab=syno_o&ds=1 bhānumān]'' — Prabhānu and Bhānumān; ''[//vanipedia.org/wiki/Special:VaniSearch?s=tathā&tab=syno_o&ds=1 tathā]'' — also; ''[//vanipedia.org/wiki/Special:VaniSearch?s=candrabhānuḥ&tab=syno_o&ds=1 candrabhānuḥ] [//vanipedia.org/wiki/Special:VaniSearch?s=bṛhadbhānuḥ&tab=syno_o&ds=1 bṛhadbhānuḥ]'' — Candrabhānu and Bṛhadbhānu; ''[//vanipedia.org/wiki/Special:VaniSearch?s=atibhānuḥ&tab=syno_o&ds=1 atibhānuḥ]'' — Atibhānu; ''[//vanipedia.org/wiki/Special:VaniSearch?s=tathā&tab=syno_o&ds=1 tathā]'' — also; ''[//vanipedia.org/wiki/Special:VaniSearch?s=aṣṭamaḥ&tab=syno_o&ds=1 aṣṭamaḥ]'' — the eighth; ''[//vanipedia.org/wiki/Special:VaniSearch?s=śrībhānuḥ&tab=syno_o&ds=1 śrībhānuḥ]'' — Śrībhānu; ''[//vanipedia.org/wiki/Special:VaniSearch?s=pratibhānuḥ&tab=syno_o&ds=1 pratibhānuḥ]'' — Pratibhānu; ''[//vanipedia.org/wiki/Special:VaniSearch?s=ca&tab=syno_o&ds=1 ca]'' — and; ''[//vanipedia.org/wiki/Special:VaniSearch?s=satyabhāmā&tab=syno_o&ds=1 satyabhāmā]'' — of Satyabhāmā; ''[//vanipedia.org/wiki/Special:VaniSearch?s=ātmajāḥ&tab=syno_o&ds=1 ātmajāḥ]'' — the sons; ''[//vanipedia.org/wiki/Special:VaniSearch?s=daśa&tab=syno_o&ds=1 daśa]'' — ten; ''[//vanipedia.org/wiki/Special:VaniSearch?s=sāmbaḥ&tab=syno_o&ds=1 sāmbaḥ] [//vanipedia.org/wiki/Special:VaniSearch?s=sumitraḥ&tab=syno_o&ds=1 sumitraḥ] [//vanipedia.org/wiki/Special:VaniSearch?s=purujit&tab=syno_o&ds=1 purujit] [//vanipedia.org/wiki/Special:VaniSearch?s=śatajit&tab=syno_o&ds=1 śatajit] [//vanipedia.org/wiki/Special:VaniSearch?s=ca&tab=syno_o&ds=1 ca] [//vanipedia.org/wiki/Special:VaniSearch?s=sahasrajit&tab=syno_o&ds=1 sahasrajit]'' — Sāmba, Sumitra, Purujit, Śatajit and Sahasrajit; ''[//vanipedia.org/wiki/Special:VaniSearch?s=vijayaḥ&tab=syno_o&ds=1 vijayaḥ] [//vanipedia.org/wiki/Special:VaniSearch?s=citraketuḥ&tab=syno_o&ds=1 citraketuḥ] [//vanipedia.org/wiki/Special:VaniSearch?s=ca&tab=syno_o&ds=1 ca]'' — Vijaya and Citraketu; ''[//vanipedia.org/wiki/Special:VaniSearch?s=vasumān&tab=syno_o&ds=1 vasumān] [//vanipedia.org/wiki/Special:VaniSearch?s=draviḍaḥ&tab=syno_o&ds=1 draviḍaḥ] [//vanipedia.org/wiki/Special:VaniSearch?s=kratuḥ&tab=syno_o&ds=1 kratuḥ]'' — Vasumān, Draviḍa and Kratu; ''[//vanipedia.org/wiki/Special:VaniSearch?s=jāmbavatyāḥ&tab=syno_o&ds=1 jāmbavatyāḥ]'' — of Jāmbavatī; ''[//vanipedia.org/wiki/Special:VaniSearch?s=sutāḥ&tab=syno_o&ds=1 sutāḥ]'' — sons; ''[//vanipedia.org/wiki/Special:VaniSearch?s=hi&tab=syno_o&ds=1 hi]'' — indeed; ''[//vanipedia.org/wiki/Special:VaniSearch?s=ete&tab=syno_o&ds=1 ete]'' — these; ''[//vanipedia.org/wiki/Special:VaniSearch?s=sāmba&tab=syno_o&ds=1 sāmba]-[//vanipedia.org/wiki/Special:VaniSearch?s=ādyāḥ&tab=syno_o&ds=1 ādyāḥ]'' — headed by Sāmba; ''[//vanipedia.org/wiki/Special:VaniSearch?s=pitṛ&tab=syno_o&ds=1 pitṛ]'' — by their father; ''[//vanipedia.org/wiki/Special:VaniSearch?s=sammatāḥ&tab=syno_o&ds=1 sammatāḥ]'' — favored. | ||
</div> | </div> | ||
{{SBcollapse}} | |||
==== TRANSLATION ==== | ==== TRANSLATION ==== | ||
<div | <div class="translation"> | ||
The ten sons of Satyabhāmā were Bhānu, Subhānu, Svarbhānu, Prabhānu, Bhānumān, Candrabhānu, Bṛhadbhānu, Atibhānu (the eighth), Śrībhānu and Pratibhānu. Sāmba, Sumitra, Purujit, Śatajit, Sahasrajit, Vijaya, Citraketu, Vasumān, Draviḍa and Kratu were the sons of Jāmbavatī. These ten, headed by Sāmba, were their father's favorites. | The ten sons of Satyabhāmā were Bhānu, Subhānu, Svarbhānu, Prabhānu, Bhānumān, Candrabhānu, Bṛhadbhānu, Atibhānu (the eighth), Śrībhānu and Pratibhānu. Sāmba, Sumitra, Purujit, Śatajit, Sahasrajit, Vijaya, Citraketu, Vasumān, Draviḍa and Kratu were the sons of Jāmbavatī. These ten, headed by Sāmba, were their father's favorites. | ||
</div> | </div> | ||
Line 39: | Line 46: | ||
==== PURPORT ==== | ==== PURPORT ==== | ||
<div | <div class="purport"> | ||
Śrīla Jīva Gosvāmī translates the compound pitṛ-sammatāḥ in this verse as "highly regarded by their father." The word also indicates that these sons, like the others already mentioned, were regarded as being just like their glorious father, Lord Kṛṣṇa. | Śrīla Jīva Gosvāmī translates the compound ''pitṛ-sammatāḥ'' in this verse as "highly regarded by their father." The word also indicates that these sons, like the others already mentioned, were regarded as being just like their glorious father, Lord Kṛṣṇa. | ||
</div> | </div> | ||
__NOTOC__ | </div> | ||
</div> | |||
<div style="float:right">[[File:Go-previous.png|link=SB 10.61.8-9]] '''[[SB 10.61.8-9]] - [[SB 10.61.13]]''' [[File:Go-next.png|link=SB 10.61.13]]</div> | |||
__NOTOC__ | |||
__NOEDITSECTION__ |
Latest revision as of 19:36, 17 February 2024
A.C. Bhaktivedanta Swami Prabhupada
Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda
TEXTS 10-12
- bhānuḥ subhānuḥ svarbhānuḥ
- prabhānur bhānumāṁs tathā
- candrabhānur bṛhadbhānur
- atibhānus tathāṣṭamaḥ
- śrībhānuḥ pratibhānuś ca
- satyabhāmātmajā daśa
- sāmbaḥ sumitraḥ purujic
- chatajic ca sahasrajit
- viyayaś citraketuś ca
- vasumān draviḍaḥ kratuḥ
- jāmbavatyāḥ sutā hy ete
- sāmbādyāḥ pitṛ-sammatāḥ
SYNONYMS
bhānuḥ subhānuḥ svarbhānuḥ — Bhānu, Subhānu and Svarbhānu; prabhānaḥ bhānumān — Prabhānu and Bhānumān; tathā — also; candrabhānuḥ bṛhadbhānuḥ — Candrabhānu and Bṛhadbhānu; atibhānuḥ — Atibhānu; tathā — also; aṣṭamaḥ — the eighth; śrībhānuḥ — Śrībhānu; pratibhānuḥ — Pratibhānu; ca — and; satyabhāmā — of Satyabhāmā; ātmajāḥ — the sons; daśa — ten; sāmbaḥ sumitraḥ purujit śatajit ca sahasrajit — Sāmba, Sumitra, Purujit, Śatajit and Sahasrajit; vijayaḥ citraketuḥ ca — Vijaya and Citraketu; vasumān draviḍaḥ kratuḥ — Vasumān, Draviḍa and Kratu; jāmbavatyāḥ — of Jāmbavatī; sutāḥ — sons; hi — indeed; ete — these; sāmba-ādyāḥ — headed by Sāmba; pitṛ — by their father; sammatāḥ — favored.
Translation and purport composed by disciples of Śrīla Prabhupāda
TRANSLATION
The ten sons of Satyabhāmā were Bhānu, Subhānu, Svarbhānu, Prabhānu, Bhānumān, Candrabhānu, Bṛhadbhānu, Atibhānu (the eighth), Śrībhānu and Pratibhānu. Sāmba, Sumitra, Purujit, Śatajit, Sahasrajit, Vijaya, Citraketu, Vasumān, Draviḍa and Kratu were the sons of Jāmbavatī. These ten, headed by Sāmba, were their father's favorites.
PURPORT
Śrīla Jīva Gosvāmī translates the compound pitṛ-sammatāḥ in this verse as "highly regarded by their father." The word also indicates that these sons, like the others already mentioned, were regarded as being just like their glorious father, Lord Kṛṣṇa.