SB 5.20.21: Difference between revisions
m (1 revision(s)) |
(Vanibot #0054 edit - transform synonyms into clickable links, which search similar occurrences) |
||
(One intermediate revision by one other user not shown) | |||
Line 1: | Line 1: | ||
{{info | {{info | ||
|speaker= | |speaker=Śukadeva Gosvāmī | ||
|listener=King | |listener=King Parīkṣit | ||
}} | }} | ||
[[Category:Srimad-Bhagavatam - Canto 05 Chapter 20]] | |||
[[Category:Bhagavatam Verses Spoken by Sukadeva Gosvami - Vanisource|052021]] | |||
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 5|Fifth Canto]] - [[SB 5.20: Studying the Structure of the Universe|Chapter 20: Studying the Structure of the Universe]]'''</div> | |||
<div style="float:right">[[File:Go-previous.png|link=SB 5.20.20]] '''[[SB 5.20.20]] - [[SB 5.20.22]]''' [[File:Go-next.png|link=SB 5.20.22]]</div> | |||
{{RandomImage}} | |||
==== TEXT 21 ==== | ==== TEXT 21 ==== | ||
<div | <div class="verse"> | ||
āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṁ varṣa-girayaḥ sapta saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī śukleti | :āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo | ||
:vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṁ varṣa-girayaḥ sapta | |||
:saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo | |||
:nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā | |||
:āryakā tīrthavatī rūpavatī pavitravatī śukleti | |||
</div> | </div> | ||
Line 13: | Line 23: | ||
==== SYNONYMS ==== | ==== SYNONYMS ==== | ||
<div | <div class="synonyms"> | ||
''[//vanipedia.org/wiki/Special:VaniSearch?s=āmaḥ&tab=syno_o&ds=1 āmaḥ]'' — Āma; ''[//vanipedia.org/wiki/Special:VaniSearch?s=madhu&tab=syno_o&ds=1 madhu]-[//vanipedia.org/wiki/Special:VaniSearch?s=ruhaḥ&tab=syno_o&ds=1 ruhaḥ]'' — Madhuruha; ''[//vanipedia.org/wiki/Special:VaniSearch?s=megha&tab=syno_o&ds=1 megha]-[//vanipedia.org/wiki/Special:VaniSearch?s=pṛṣṭhaḥ&tab=syno_o&ds=1 pṛṣṭhaḥ]'' — Meghapṛṣṭha; ''[//vanipedia.org/wiki/Special:VaniSearch?s=sudhāmā&tab=syno_o&ds=1 sudhāmā]'' — Sudhāmā; ''[//vanipedia.org/wiki/Special:VaniSearch?s=bhrājiṣṭhaḥ&tab=syno_o&ds=1 bhrājiṣṭhaḥ]'' — Bhrājiṣṭha; ''[//vanipedia.org/wiki/Special:VaniSearch?s=lohitārṇaḥ&tab=syno_o&ds=1 lohitārṇaḥ]'' — Lohitārṇa; ''[//vanipedia.org/wiki/Special:VaniSearch?s=vanaspatiḥ&tab=syno_o&ds=1 vanaspatiḥ]'' — Vanaspati; ''[//vanipedia.org/wiki/Special:VaniSearch?s=iti&tab=syno_o&ds=1 iti]'' — thus; ''[//vanipedia.org/wiki/Special:VaniSearch?s=ghṛtapṛṣṭha&tab=syno_o&ds=1 ghṛtapṛṣṭha]-[//vanipedia.org/wiki/Special:VaniSearch?s=sutāḥ&tab=syno_o&ds=1 sutāḥ]'' — the sons of Ghṛtapṛṣṭha; ''[//vanipedia.org/wiki/Special:VaniSearch?s=teṣām&tab=syno_o&ds=1 teṣām]'' — of those sons; ''[//vanipedia.org/wiki/Special:VaniSearch?s=varṣa&tab=syno_o&ds=1 varṣa]-[//vanipedia.org/wiki/Special:VaniSearch?s=girayaḥ&tab=syno_o&ds=1 girayaḥ]'' — boundary hills of the tracts of land; ''[//vanipedia.org/wiki/Special:VaniSearch?s=sapta&tab=syno_o&ds=1 sapta]'' — seven; ''[//vanipedia.org/wiki/Special:VaniSearch?s=sapta&tab=syno_o&ds=1 sapta]'' — seven; ''[//vanipedia.org/wiki/Special:VaniSearch?s=eva&tab=syno_o&ds=1 eva]'' — also; ''[//vanipedia.org/wiki/Special:VaniSearch?s=nadyaḥ&tab=syno_o&ds=1 nadyaḥ]'' — rivers; ''[//vanipedia.org/wiki/Special:VaniSearch?s=ca&tab=syno_o&ds=1 ca]'' — and; ''[//vanipedia.org/wiki/Special:VaniSearch?s=abhikhyātāḥ&tab=syno_o&ds=1 abhikhyātāḥ]'' — celebrated; ''[//vanipedia.org/wiki/Special:VaniSearch?s=śuklaḥ&tab=syno_o&ds=1 śuklaḥ] [//vanipedia.org/wiki/Special:VaniSearch?s=vardhamānaḥ&tab=syno_o&ds=1 vardhamānaḥ]'' — Śukla and Vardhamāna; ''[//vanipedia.org/wiki/Special:VaniSearch?s=bhojanaḥ&tab=syno_o&ds=1 bhojanaḥ]'' — Bhojana; ''[//vanipedia.org/wiki/Special:VaniSearch?s=upabarhiṇaḥ&tab=syno_o&ds=1 upabarhiṇaḥ]'' — Upabarhiṇa; ''[//vanipedia.org/wiki/Special:VaniSearch?s=nandaḥ&tab=syno_o&ds=1 nandaḥ]'' — Nanda; ''[//vanipedia.org/wiki/Special:VaniSearch?s=nandanaḥ&tab=syno_o&ds=1 nandanaḥ]'' — Nandana; ''[//vanipedia.org/wiki/Special:VaniSearch?s=sarvataḥ&tab=syno_o&ds=1 sarvataḥ]-[//vanipedia.org/wiki/Special:VaniSearch?s=bhadraḥ&tab=syno_o&ds=1 bhadraḥ]'' — Sarvatobhadra; ''[//vanipedia.org/wiki/Special:VaniSearch?s=iti&tab=syno_o&ds=1 iti]'' — thus; ''[//vanipedia.org/wiki/Special:VaniSearch?s=abhayā&tab=syno_o&ds=1 abhayā]'' — Abhayā; ''[//vanipedia.org/wiki/Special:VaniSearch?s=amṛtaughā&tab=syno_o&ds=1 amṛtaughā]'' — Amṛtaughā; ''[//vanipedia.org/wiki/Special:VaniSearch?s=āryakā&tab=syno_o&ds=1 āryakā]'' — Āryakā; ''[//vanipedia.org/wiki/Special:VaniSearch?s=tīrthavatī&tab=syno_o&ds=1 tīrthavatī]'' — Tīrthavatī; ''[//vanipedia.org/wiki/Special:VaniSearch?s=rūpavatī&tab=syno_o&ds=1 rūpavatī]'' — Rūpavatī; ''[//vanipedia.org/wiki/Special:VaniSearch?s=pavitravatī&tab=syno_o&ds=1 pavitravatī]'' — Pavitravatī; ''[//vanipedia.org/wiki/Special:VaniSearch?s=śuklā&tab=syno_o&ds=1 śuklā]'' — Śuklā; ''[//vanipedia.org/wiki/Special:VaniSearch?s=iti&tab=syno_o&ds=1 iti]'' — thus. | |||
</div> | </div> | ||
Line 20: | Line 30: | ||
==== TRANSLATION ==== | ==== TRANSLATION ==== | ||
<div | <div class="translation"> | ||
The sons of Mahārāja Ghṛtapṛṣṭha were named Āma, Madhuruha, Meghapṛṣṭha, Sudhāmā, Bhrājiṣṭha, Lohitārṇa and Vanaspati. In their island there are seven mountains, which indicate the boundaries of the seven tracts of land, and there are also seven rivers. The mountains are named Śukla, Vardhamāna, Bhojana, Upabarhiṇa, Nanda, Nandana and Sarvatobhadra. The rivers are named Abhayā, Amṛtaughā, Āryakā, Tīrthavatī, Rūpavatī, Pavitravatī and Śuklā. | The sons of Mahārāja Ghṛtapṛṣṭha were named Āma, Madhuruha, Meghapṛṣṭha, Sudhāmā, Bhrājiṣṭha, Lohitārṇa and Vanaspati. In their island there are seven mountains, which indicate the boundaries of the seven tracts of land, and there are also seven rivers. The mountains are named Śukla, Vardhamāna, Bhojana, Upabarhiṇa, Nanda, Nandana and Sarvatobhadra. The rivers are named Abhayā, Amṛtaughā, Āryakā, Tīrthavatī, Rūpavatī, Pavitravatī and Śuklā. | ||
</div> | </div> | ||
__NOTOC__ | |||
<div style="float:right; clear:both;">[[File:Go-previous.png|link=SB 5.20.20]] '''[[SB 5.20.20]] - [[SB 5.20.22]]''' [[File:Go-next.png|link=SB 5.20.22]]</div> | |||
__NOTOC__ | |||
__NOEDITSECTION__ |
Latest revision as of 22:12, 18 February 2024
A.C. Bhaktivedanta Swami Prabhupada
TEXT 21
- āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo
- vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṁ varṣa-girayaḥ sapta
- saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo
- nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā
- āryakā tīrthavatī rūpavatī pavitravatī śukleti
SYNONYMS
āmaḥ — Āma; madhu-ruhaḥ — Madhuruha; megha-pṛṣṭhaḥ — Meghapṛṣṭha; sudhāmā — Sudhāmā; bhrājiṣṭhaḥ — Bhrājiṣṭha; lohitārṇaḥ — Lohitārṇa; vanaspatiḥ — Vanaspati; iti — thus; ghṛtapṛṣṭha-sutāḥ — the sons of Ghṛtapṛṣṭha; teṣām — of those sons; varṣa-girayaḥ — boundary hills of the tracts of land; sapta — seven; sapta — seven; eva — also; nadyaḥ — rivers; ca — and; abhikhyātāḥ — celebrated; śuklaḥ vardhamānaḥ — Śukla and Vardhamāna; bhojanaḥ — Bhojana; upabarhiṇaḥ — Upabarhiṇa; nandaḥ — Nanda; nandanaḥ — Nandana; sarvataḥ-bhadraḥ — Sarvatobhadra; iti — thus; abhayā — Abhayā; amṛtaughā — Amṛtaughā; āryakā — Āryakā; tīrthavatī — Tīrthavatī; rūpavatī — Rūpavatī; pavitravatī — Pavitravatī; śuklā — Śuklā; iti — thus.
TRANSLATION
The sons of Mahārāja Ghṛtapṛṣṭha were named Āma, Madhuruha, Meghapṛṣṭha, Sudhāmā, Bhrājiṣṭha, Lohitārṇa and Vanaspati. In their island there are seven mountains, which indicate the boundaries of the seven tracts of land, and there are also seven rivers. The mountains are named Śukla, Vardhamāna, Bhojana, Upabarhiṇa, Nanda, Nandana and Sarvatobhadra. The rivers are named Abhayā, Amṛtaughā, Āryakā, Tīrthavatī, Rūpavatī, Pavitravatī and Śuklā.