Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 19.101: Difference between revisions

m (1 revision(s))
 
(Vanibot #0054 edit - transform synonyms into clickable links, which search similar occurrences)
 
(One intermediate revision by one other user not shown)
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 19|C101]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 19|Chapter 19: Lord Śrī Caitanya Mahāprabhu Instructs Śrīla Rūpa Gosvāmī]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 19.100|Madhya-līlā 19.100]] '''[[CC Madhya 19.100|Madhya-līlā 19.100]] - [[CC Madhya 19.102|Madhya-līlā 19.102]]''' [[File:Go-next.png|link=CC Madhya 19.102|Madhya-līlā 19.102]]</div>
{{CompareVersions|CC|Madhya 19.101|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 101 ====
==== TEXT 101 ====


<div id="text">
<div class="verse">
prabhu kahe,—upādhyāya, śreṣṭha māna’ kāya?<br>
:prabhu kahe,—upādhyāya, śreṣṭha māna’ kāya?
‘śyāmam eva paraṁ rūpaṁ’—kahe upādhyāya<br>
:‘śyāmam eva paraṁ rūpaṁ’—kahe upādhyāya
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
prabhu kahe—Śrī Caitanya Mahāprabhu inquired; upādhyāya—My dear Upādhyāya; śreṣṭha—the supermost; māna’—you consider; kāya—what; śyāmam—Śyāmasundara, Kṛṣṇa; eva—certainly; param rūpam—the supreme form; kahe—replied; upādhyāya—Raghupati Upādhyāya.
''[//vanipedia.org/wiki/Special:VaniSearch?s=prabhu&tab=syno_o&ds=1 prabhu] [//vanipedia.org/wiki/Special:VaniSearch?s=kahe&tab=syno_o&ds=1 kahe]'' — Śrī Caitanya Mahāprabhu inquired; ''[//vanipedia.org/wiki/Special:VaniSearch?s=upādhyāya&tab=syno_o&ds=1 upādhyāya]'' — My dear Upādhyāya; ''[//vanipedia.org/wiki/Special:VaniSearch?s=śreṣṭha&tab=syno_o&ds=1 śreṣṭha]'' — the supermost; ''[//vanipedia.org/wiki/Special:VaniSearch?s=māna’&tab=syno_o&ds=1 māna’]'' — you consider; ''[//vanipedia.org/wiki/Special:VaniSearch?s=kāya&tab=syno_o&ds=1 kāya]'' — what; ''[//vanipedia.org/wiki/Special:VaniSearch?s=śyāmam&tab=syno_o&ds=1 śyāmam]'' — Śyāmasundara, Kṛṣṇa; ''[//vanipedia.org/wiki/Special:VaniSearch?s=eva&tab=syno_o&ds=1 eva]'' — certainly; ''[//vanipedia.org/wiki/Special:VaniSearch?s=param&tab=syno_o&ds=1 param] [//vanipedia.org/wiki/Special:VaniSearch?s=rūpam&tab=syno_o&ds=1 rūpam]'' — the supreme form; ''[//vanipedia.org/wiki/Special:VaniSearch?s=kahe&tab=syno_o&ds=1 kahe]'' — replied; ''[//vanipedia.org/wiki/Special:VaniSearch?s=upādhyāya&tab=syno_o&ds=1 upādhyāya]'' — Raghupati Upādhyāya.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Śrī Caitanya Mahāprabhu asked Raghupati Upādhyāya, “According to your decision, who is the foremost being?”
Śrī Caitanya Mahāprabhu asked Raghupati Upādhyāya, “According to your decision, who is the foremost being?”
Raghupati Upādhyāya replied, “Lord Śyāmasundara is the supreme form.”
Raghupati Upādhyāya replied, “Lord Śyāmasundara is the supreme form.”
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 19.100|Madhya-līlā 19.100]] '''[[CC Madhya 19.100|Madhya-līlā 19.100]] - [[CC Madhya 19.102|Madhya-līlā 19.102]]''' [[File:Go-next.png|link=CC Madhya 19.102|Madhya-līlā 19.102]]</div>
__NOTOC__
__NOEDITSECTION__

Latest revision as of 22:24, 19 February 2024



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 101

prabhu kahe,—upādhyāya, śreṣṭha māna’ kāya?
‘śyāmam eva paraṁ rūpaṁ’—kahe upādhyāya


SYNONYMS

prabhu kahe — Śrī Caitanya Mahāprabhu inquired; upādhyāya — My dear Upādhyāya; śreṣṭha — the supermost; māna’ — you consider; kāya — what; śyāmam — Śyāmasundara, Kṛṣṇa; eva — certainly; param rūpam — the supreme form; kahe — replied; upādhyāya — Raghupati Upādhyāya.


TRANSLATION

Śrī Caitanya Mahāprabhu asked Raghupati Upādhyāya, “According to your decision, who is the foremost being?” Raghupati Upādhyāya replied, “Lord Śyāmasundara is the supreme form.”