CC Madhya 3.23: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:18, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 23
tāṅre pāṭhāiyā nityānanda mahāśaya
mahāprabhura āge āsi’ dila paricaya
SYNONYMS
tāṅre—him; pāṭhāiyā—sending; nityānanda—Lord Nityānanda; mahā-āśaya—the great personality; mahāprabhura—of Śrī Caitanya Mahāprabhu; āge—in front; āsi’—coming; dila—gave; paricaya—introduction.
TRANSLATION
After sending Ācāryaratna to the house of Advaita Ācārya, Śrī Nityānanda Prabhu went before Lord Caitanya Mahāprabhu and gave notice of His coming.