CC Adi 6.37: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:11, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 37
ācārya gosāñi caitanyera mukhya aṅga
āra eka aṅga tāṅra prabhu nityānanda
SYNONYMS
ācārya gosāñi—Advaita Ācārya; caitanyera—of Lord Śrī Caitanya Mahāprabhu; mukhya—primary; aṅga—part; āra—another; eka—one; aṅga—part; tāṅra—of Lord Caitanya Mahāprabhu; prabhu nityānanda—Lord Nityānanda.
TRANSLATION
Śrī Advaita Ācārya is a principal limb of Lord Caitanya. Another limb of the Lord is Nityānanda Prabhu.