Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 10.86.18: Difference between revisions

m (1 revision(s))
(No difference)

Revision as of 12:44, 17 March 2008

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 18

nārado vāmadevo 'triḥ
kṛṣṇo rāmo 'sito 'ruṇiḥ
ahaṁ bṛhaspatiḥ kaṇvo
maitreyaś cyavanādayaḥ


SYNONYMS

nāradaḥ vāmadevaḥ atriḥ—the sages Nārada, Vāmadeva and Atri; kṛṣṇaḥ—Kṛṣṇa-dvaipāyana Vyāsa; rāmaḥ—Lord Paraśurāma; asitaḥ aruṇiḥ—Asita and Aruṇi; aham—I (Śukadeva); bṛhaspatiḥ kaṇvaḥ—Bṛhaspati and Kaṇva; maitreyaḥ—Maitreya; cyavana—Cyavana; ādayaḥ—and others.


TRANSLATION

Among these sages were Nārada, Vāmadeva, Atri, Kṛṣṇa-dvaipāyana Vyāsa, Paraśurāma, Asita, Aruṇi, myself, Bṛhaspati, Kaṇva, Maitreya and Cyavana.

... more about "SB 10.86.18"
Sukadeva Goswami +
King Pariksit +