SB 10.74.1: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 12:42, 17 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 1
śrī-śuka uvāca
evaṁ yudhiṣṭhiro rājā
jarāsandha-vadhaṁ vibhoḥ
kṛṣṇasya cānubhāvaṁ taṁ
śrutvā prītas tam abravīt
SYNONYMS
śrī-śukaḥ uvāca—Śukadeva Gosvāmī said; evam—thus; yudhiṣṭhiraḥ—Yudhiṣṭhira; rājā—the King; jarāsandha-vadham—the killing of Jarāsandha; vibhoḥ—of the almighty; kṛṣṇasya—Lord Kṛṣṇa; ca—and; anubhāvam—the (display of) power; tam—that; śrutvā—hearing of; prītaḥ—pleased; tam—Him; abravīt—he addressed.
TRANSLATION
Śukadeva Gosvāmī said: Having thus heard of the killing of Jarāsandha, and also of almighty Kṛṣṇa's wonderful power, King Yudhiṣṭhira addressed the Lord as follows with great pleasure.