Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


720415 - Deity Installation - Auckland: Difference between revisions

 
m (Text replacement - "Devotee:" to "'''Devotee:'''")
 
(3 intermediate revisions by the same user not shown)
Line 15: Line 15:




<div class="lec_code">720415DI-AUCKLAND - April 15, 1972 - 11:58 Minutes</div>
<div class="code">720415DI-AUCKLAND - April 15, 1972 - 11:58 Minutes</div>




Line 21: Line 21:




Prabhupāda: (and devotees repeating)
'''Prabhupāda:''' (and devotees repeating)


:___ sa bahyābhyantara-śuciḥ
:''. . . sa bahyābhyantara-śuciḥ''
:śrī viṣṇu śrī viṣṇu śrī viṣṇu
:''śrī viṣṇu śrī viṣṇu śrī viṣṇu''
:''vande ahaṁ śrī-guru śrī-yuta-padakamalaṁ śrī-gurūn vaiṣṇavāṁś ca''
:''śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam''
:''sa advaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ''
:''śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca''
:''Svāhā. Svāhā. Svāhā.''


:vande ahaṁ śrī-guru śrī-yuta-padakamalaṁ śrī-gurūn vaiṣṇavāṁś ca
'''Prabhupāda:''' Little little.


:śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
:''nama oṁ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale''
:''śrīmate bhaktisiddhānta sarasvatī iti nāmine''
:''Svāhā. Svāhā. Svāhā.''


:sa advaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
:''śrī-vārṣabhānavī-devī-dayitāya kṛpābdhaye''
:''kṛṣṇa-sambandha-vijñāna-dāyine prabhave namaḥ''
:''mādhuryojjvala-premāḍhya-śrī-rūpānuga-bhaktida''
:''śrī-gaura-karuṇā-śakti-vigrahāya namo 'stu te''
:''namas te gaura-vāṇī-śrī-mūrtaye dīna-tāriṇe''
:''rūpānuga-viruddhāpasiddhānta-dhvānta-hāriṇe''
:''Svāhā. Svāhā. Svāhā.''


:śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca
:''nama oṁ viṣṇu-pādāya gaura kisoraya''
:Svāhā. Svāhā. Svāhā.
:''vipralambha-rasāmbodhe pādāmbhujāya te namaḥ''
:''Svāhā. Svāhā. Svāhā''.


Prabhupāda: Little little.
:''namo bhaktivinodāya sac-cid-ānanda-nāmine''
:''gaura-śakti-svarūpāya rūpānuga-varāya te''
:''Svāhā. Svāhā. Svāhā.''


:nama oṁ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale
:''gaurāvirbhāva-bhūmes tvaṁ nirdeṣṭā saj-jana-priyaḥ''
:śrīmate bhaktisiddhānta sarasvatī iti nāmine
:''vaiṣṇava-sārvabhaumaḥṣrī-jagannāthāya te namaḥ''
:Svāhā. Svāhā. Svāhā.
:''Svāhā. Svāhā. Svāhā.''


:śrī-vārṣabhānavī-devī-dayitāya kṛpābdhaye
:''vāñchā-kalpatarubhyaś ca kṛpā-sindhubhya eva ca''
:kṛṣṇa-sambandha-vijñāna-dāyine prabhave namaḥ
:''patitānāṁ pāvanebhyo vaiṣṇavebhyo namo namaḥ''
:mādhuryojjvala-premāḍhya-śrī-rūpānuga-bhaktida
:''Svāhā. Svāhā. Svāhā''.
:śrī-gaura-karuṇā-śakti-vigrahāya namo 'stu te
:namas te gaura-vāṇī-śrī-mūrtaye dīna-tāriṇe
:rūpānuga-viruddhāpasiddhānta-dhvānta-hāriṇe
:Svāhā. Svāhā. Svāhā.


:nama oṁ viṣṇu-pādāya gaura kisoraya
:''namo mahā-vadānyāya kṛṣṇa-prema-pradāya te''
:vipralambha-rasāmbodhe pādāmbhujāya te namaḥ
:''kṛṣṇāya kṛṣṇa-caitanya-nāmne gaura-tviṣe namaḥ''
:Svāhā. Svāhā. Svāhā.
:''Svāhā. Svāhā. Svāhā.''


:namo bhaktivinodāya sac-cid-ānanda-nāmine
:''pañca-tattvātmakaṁ kṛṣṇaṁ bhakta-rūpa-svarūpakam''
:gaura-śakti-svarūpāya rūpānuga-varāya te
:''bhaktāvatāraṁ bhaktākhyaṁ namāmi bhakta-śaktikam''
:Svāhā. Svāhā. Svāhā.
:''Svāhā''.  


:gaurāvirbhāva-bhūmes tvaṁ nirdeṣṭā saj-jana-priyaḥ
'''Prabhupāda:''' Bananas, bananas.
:vaiṣṇava-sārvabhaumaḥṣrī-jagannāthāya te namaḥ
:Svāhā. Svāhā. Svāhā.


:vāñchā-kalpatarubhyaś ca kṛpā-sindhubhya eva ca
'''Devotee:''' Bananas, ok.
:patitānāṁ pāvanebhyo vaiṣṇavebhyo namo namaḥ
:Svāhā. Svāhā. Svāhā.


:namo mahā-vadānyāya kṛṣṇa-prema-pradāya te
'''Prabhupāda:''' (and devotees repeating)
:kṛṣṇāya kṛṣṇa-caitanya-nāmne gaura-tviṣe namaḥ
:Svāhā. Svāhā. Svāhā.


:pañca-tattvātmakaṁ kṛṣṇaṁ bhakta-rūpa-svarūpakam
:''Svāhā. Svāhā.''
:bhaktāvatāraṁ bhaktākhyaṁ namāmi bhakta-śaktikam
:Svāhā.  


Prabhupāda: Bananas, bananas.
:''pañca-tattvātmakaṁ kṛṣṇaṁ bhakta-rūpa-svarūpakam''


Devotee: Bananas, ok.
:''he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate''
:''gopeśa gopikā-kānta rādhā-kānta namo 'stu te''
:''Svāhā. Svāhā. Svāhā.''


Prabhupāda: (and devotees repeating)
:''jayatāṁ suratau paṅgor mama manda-mater gate''
:''mat-sarvasva-padāmbhojau rādhā-madana-mohanau''
:''Svāhā. Svāhā. Svāhā''.


:Svāhā. Svāhā.
:''dīvyad-vṛndāraṇya-kalpa-drumādhaḥ''
:''śrīmad-ratnāgāra-siṁhāsana-sthau''
:''śrī-śrī-rādhā-śrīla-govinda-devau''
:''preṣṭhālībhiḥ (sevyamānau) smarāmi''
:''Svāhā. Svāhā. Svāhā. Svāhā.''


:pañca-tattvātmakaṁ kṛṣṇaṁ bhakta-rūpa-svarūpakam
:''śrīmān rāsa-rasārambhī vaṁśī-vaṭa-taṭa-sthitaḥ''
:''karṣan veṇu-svanair gopīr gopīnāthaḥśriye 'stu naḥ''
:''Svāhā. Svāhā. Svāhā''.


Err.
:''namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca''
:''jagad-dhitāya kṛṣṇāya govindāya namo namaḥ''


:he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate
:''namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca''
:gopeśa gopikā-kānta rādhā-kānta namo 'stu te
:''jagad-dhitāya kṛṣṇāya govindāya namo namaḥ''
:Svāhā. Svāhā. Svāhā.


:jayatāṁ suratau paṅgor mama manda-mater gate
:''namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca''
:mat-sarvasva-padāmbhojau rādhā-madana-mohanau
:''jagad-dhitāya kṛṣṇāya govindāya namo namaḥ''
:Svāhā. Svāhā. Svāhā.
:''Svāhā''.


:dīvyad-vṛndāraṇya-kalpa-drumādhaḥ
'''Devotee:''' Put the bananas. Put one banana. Put one banana.
:śrīmad-ratnāgāra-siṁhāsana-sthau
:śrī-śrī-rādhā-śrīla-govinda-devau
:preṣṭhālībhiḥ sevyamānau smarāmi
:Svāhā. Svāhā. Svāhā. Svāhā.


:śrīmān rāsa-rasārambhī vaṁśī-vaṭa-taṭa-sthitaḥ
'''Devotee (2):''' Put the bananas over . . .
:karṣan veṇu-svanair gopīr gopīnāthaḥśriye 'stu naḥ
:Svāhā. Svāhā. Svāhā.


:namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca
'''Devotee:''' Put the banana. Just banana. No no no no. No. Like this, like this, like this.
:jagad-dhitāya kṛṣṇāya govindāya namo namaḥ


:namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca
'''Devotee (2):''' That's all right. That's right. No no. Like it is. That's it.
:jagad-dhitāya kṛṣṇāya govindāya namo namaḥ


:namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca
'''Devotee:''' Put one also.
:jagad-dhitāya kṛṣṇāya govindāya namo namaḥ
:Svāhā.


Devotee: Put the bananas. Put one banana. Put one banana.
'''Prabhupāda:''' Chant Hare Kṛṣṇa.


Devotee (2): Put the bananas over....
(''kirtana'') (end)
 
Devotee: Put the banana. Just banana. No no no no. No. Like this, like this, like this.
 
Devotee (2): That's alright. That's right. No no. Like it is. That's it.
 
Devotee: Put one also.
 
Prabhupāda: Chant Hare Kṛṣṇa.
 
(kirtana) (end)

Latest revision as of 04:00, 3 September 2023

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



720415DI-AUCKLAND - April 15, 1972 - 11:58 Minutes



Prabhupāda: (and devotees repeating)

. . . sa bahyābhyantara-śuciḥ
śrī viṣṇu śrī viṣṇu śrī viṣṇu
vande ahaṁ śrī-guru śrī-yuta-padakamalaṁ śrī-gurūn vaiṣṇavāṁś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
sa advaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca
Svāhā. Svāhā. Svāhā.

Prabhupāda: Little little.

nama oṁ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale
śrīmate bhaktisiddhānta sarasvatī iti nāmine
Svāhā. Svāhā. Svāhā.
śrī-vārṣabhānavī-devī-dayitāya kṛpābdhaye
kṛṣṇa-sambandha-vijñāna-dāyine prabhave namaḥ
mādhuryojjvala-premāḍhya-śrī-rūpānuga-bhaktida
śrī-gaura-karuṇā-śakti-vigrahāya namo 'stu te
namas te gaura-vāṇī-śrī-mūrtaye dīna-tāriṇe
rūpānuga-viruddhāpasiddhānta-dhvānta-hāriṇe
Svāhā. Svāhā. Svāhā.
nama oṁ viṣṇu-pādāya gaura kisoraya
vipralambha-rasāmbodhe pādāmbhujāya te namaḥ
Svāhā. Svāhā. Svāhā.
namo bhaktivinodāya sac-cid-ānanda-nāmine
gaura-śakti-svarūpāya rūpānuga-varāya te
Svāhā. Svāhā. Svāhā.
gaurāvirbhāva-bhūmes tvaṁ nirdeṣṭā saj-jana-priyaḥ
vaiṣṇava-sārvabhaumaḥṣrī-jagannāthāya te namaḥ
Svāhā. Svāhā. Svāhā.
vāñchā-kalpatarubhyaś ca kṛpā-sindhubhya eva ca
patitānāṁ pāvanebhyo vaiṣṇavebhyo namo namaḥ
Svāhā. Svāhā. Svāhā.
namo mahā-vadānyāya kṛṣṇa-prema-pradāya te
kṛṣṇāya kṛṣṇa-caitanya-nāmne gaura-tviṣe namaḥ
Svāhā. Svāhā. Svāhā.
pañca-tattvātmakaṁ kṛṣṇaṁ bhakta-rūpa-svarūpakam
bhaktāvatāraṁ bhaktākhyaṁ namāmi bhakta-śaktikam
Svāhā.

Prabhupāda: Bananas, bananas.

Devotee: Bananas, ok.

Prabhupāda: (and devotees repeating)

Svāhā. Svāhā.
pañca-tattvātmakaṁ kṛṣṇaṁ bhakta-rūpa-svarūpakam
he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate
gopeśa gopikā-kānta rādhā-kānta namo 'stu te
Svāhā. Svāhā. Svāhā.
jayatāṁ suratau paṅgor mama manda-mater gate
mat-sarvasva-padāmbhojau rādhā-madana-mohanau
Svāhā. Svāhā. Svāhā.
dīvyad-vṛndāraṇya-kalpa-drumādhaḥ
śrīmad-ratnāgāra-siṁhāsana-sthau
śrī-śrī-rādhā-śrīla-govinda-devau
preṣṭhālībhiḥ (sevyamānau) smarāmi
Svāhā. Svāhā. Svāhā. Svāhā.
śrīmān rāsa-rasārambhī vaṁśī-vaṭa-taṭa-sthitaḥ
karṣan veṇu-svanair gopīr gopīnāthaḥśriye 'stu naḥ
Svāhā. Svāhā. Svāhā.
namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca
jagad-dhitāya kṛṣṇāya govindāya namo namaḥ
namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca
jagad-dhitāya kṛṣṇāya govindāya namo namaḥ
namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca
jagad-dhitāya kṛṣṇāya govindāya namo namaḥ
Svāhā.

Devotee: Put the bananas. Put one banana. Put one banana.

Devotee (2): Put the bananas over . . .

Devotee: Put the banana. Just banana. No no no no. No. Like this, like this, like this.

Devotee (2): That's all right. That's right. No no. Like it is. That's it.

Devotee: Put one also.

Prabhupāda: Chant Hare Kṛṣṇa.

(kirtana) (end)