SB 6.6.32: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 17:33, 16 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 32
svarbhānoḥ suprabhāṁ kanyām
uvāha namuciḥ kila
vṛṣaparvaṇas tu śarmiṣṭhāṁ
yayātir nāhuṣo balī
SYNONYMS
svarbhānoḥ—of Svarbhānu; suprabhām—Suprabhā; kanyām—the daughter; uvāha—married; namuciḥ—Namuci; kila—indeed; vṛṣaparvaṇaḥ—of Vṛṣaparvā; tu—but; śarmiṣṭhām—Śarmiṣṭhā; yayātiḥ—King Yayāti; nāhuṣaḥ—the son of Nahuṣa; balī—very powerful.
TRANSLATION
The daughter of Svarbhānu named Suprabhā was married by Namuci. The daughter of Vṛṣaparvā named Śarmiṣṭhā was given to the powerful King Yayāti, the son of Nahuṣa.