Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 9.295: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 09|C295]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 9|Chapter 9: Lord Śrī Caitanya Mahāprabhu's Travels to the Holy Places]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 9.294|Madhya-līlā 9.294]] '''[[CC Madhya 9.294|Madhya-līlā 9.294]] - [[CC Madhya 9.296|Madhya-līlā 9.296]]''' [[File:Go-next.png|link=CC Madhya 9.296|Madhya-līlā 9.296]]</div>
{{CompareVersions|CC|Madhya 9.295|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 295 ====
==== TEXT 295 ====


<div id="text">
<div class="verse">
śrī-mādhava-purīra saṅge śrī-raṅga-purī<br>
:śrī-mādhava-purīra saṅge śrī-raṅga-purī
pūrve āsiyāchilā teṅho nadīyā-nagarī<br>
:pūrve āsiyāchilā teṅho nadīyā-nagarī
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
śrī-mādhava-purīra saṅge—with Śrī Mādhavendra Purī; śrī-raṅga-purī—Śrī Raṅga Purī; pūrve—formerly; āsiyāchilā—came; teṅho—he; nadīyā-nagarī—to the city of Nadia.
''śrī-mādhava-purīra saṅge''—with Śrī Mādhavendra Purī; ''śrī-raṅga-purī''—Śrī Raṅga Purī; ''pūrve''—formerly; ''āsiyāchilā''—came; ''teṅho''—he; ''nadīyā-nagarī''—to the city of Nadia.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Śrī Raṅga Purī had formerly gone to Navadvīpa with Śrī Mādhavendra Purī, and he therefore remembered the incidents that had taken place there.
Śrī Raṅga Purī had formerly gone to Navadvīpa with Śrī Mādhavendra Purī, and he therefore remembered the incidents that had taken place there.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 9.294|Madhya-līlā 9.294]] '''[[CC Madhya 9.294|Madhya-līlā 9.294]] - [[CC Madhya 9.296|Madhya-līlā 9.296]]''' [[File:Go-next.png|link=CC Madhya 9.296|Madhya-līlā 9.296]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 03:04, 28 August 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 295

śrī-mādhava-purīra saṅge śrī-raṅga-purī
pūrve āsiyāchilā teṅho nadīyā-nagarī


SYNONYMS

śrī-mādhava-purīra saṅge—with Śrī Mādhavendra Purī; śrī-raṅga-purī—Śrī Raṅga Purī; pūrve—formerly; āsiyāchilā—came; teṅho—he; nadīyā-nagarī—to the city of Nadia.


TRANSLATION

Śrī Raṅga Purī had formerly gone to Navadvīpa with Śrī Mādhavendra Purī, and he therefore remembered the incidents that had taken place there.