SB 4.1.45: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 17:24, 16 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 45
mārkaṇḍeyo mṛkaṇḍasya
prāṇād vedaśirā muniḥ
kaviś ca bhārgavo yasya
bhagavān uśanā sutaḥ
SYNONYMS
mārkaṇḍeyaḥ—Mārkaṇḍeya; mṛkaṇḍasya—of Mṛkaṇḍa; prāṇāt—from Prāṇa; vedaśirāḥ—Vedaśirā; muniḥ—great sage; kaviḥ ca—of the name Kavi; bhārgavaḥ—of the name Bhārgava; yasya—whose; bhagavān—greatly powerful; uśanā—Śukrācārya; sutaḥ—son.
TRANSLATION
From Mṛkaṇḍa, Mārkaṇḍeya Muni was born, and from Prāṇa the sage Vedaśirā, whose son was Uśanā [Śukrācārya], also known as Kavi. Thus Kavi also belonged to the descendants of the Bhṛgu dynasty.