CC Madhya 20.95-96 (1975): Difference between revisions
(Vanibot #0027: CCMirror - Mirror CC's 1996 edition to form a basis for 1975) |
(No difference)
|
Revision as of 23:29, 16 March 2019
A.C. Bhaktivedanta Swami Prabhupada
TEXTS 95-96
- pūrve yaiche rāya-pāśe prabhu praśna kailā
- tāṅra śaktye rāmānanda tāṅra uttara dilā
- ihāṅ prabhura śaktye praśna kare sanātana
- āpane mahāprabhu kare ‘tattva’-nirūpaṇa
SYNONYMS
pūrve—formerly; yaiche—as; rāya-pāśe—unto Rāmānanda Rāya; prabhu—Śrī Caitanya Mahāprabhu; praśna kailā—inquired; tāṅra śaktye—only by His mercy; rāmānanda—Rāmānanda Rāya; tāṅra—his; uttara—answers; dilā—gave; ihāṅ—here; prabhura—of Śrī Caitanya Mahāprabhu; śaktye—by the strength; praśna—questions; kare—puts; sanātana—Sanātana Gosvāmī; āpane—personally; mahāprabhu—Śrī Caitanya Mahāprabhu; kare—does; tattva—the truth; nirūpaṇa—discerning.
TRANSLATION
Formerly, Śrī Caitanya Mahāprabhu had asked Rāmānanda Rāya spiritual questions, and by the Lord’s causeless mercy, Rāmānanda Rāya could properly reply. Now, by the Lord’s mercy, Sanātana Gosvāmī questioned the Lord, and Śrī Caitanya Mahāprabhu personally supplied the truth.