Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


Vanisource

Sloka of the day/November 26, 2008: Difference between revisions

(New page: '''SB 2.5.37''' puruṣasya mukhaṁ brahma<br> kṣatram etasya bāhavaḥ<br> ūrvor vaiśyo bhagavataḥ<br> padbhyāṁ śūdro vyajāyata<br> '''The brāhmaṇas represent His ...)
 
(No difference)

Latest revision as of 09:22, 26 November 2008

SB 2.5.37

puruṣasya mukhaṁ brahma
kṣatram etasya bāhavaḥ
ūrvor vaiśyo bhagavataḥ
padbhyāṁ śūdro vyajāyata


The brāhmaṇas represent His mouth, the kṣatriyas His arms, the vaiśyas His thighs, and the śūdras are born of His legs.