Sloka of the day/August 22, 2008: Difference between revisions
(New page: '''SB 1.8.29''' na veda kaścid bhagavaṁś cikīrṣitaṁ<br/> tavehamānasya nṛṇāṁ viḍambanam<br/> na yasya kaścid dayito 'sti karhicid<br/> dveṣyaś ca yasmin viṣam...) |
(No difference)
|
Revision as of 20:59, 16 August 2008
na veda kaścid bhagavaṁś cikīrṣitaṁ
tavehamānasya nṛṇāṁ viḍambanam
na yasya kaścid dayito 'sti karhicid
dveṣyaś ca yasmin viṣamā matir nṛṇām
O Lord, no one can understand Your transcendental pastimes, which appear to be human and are so misleading. You have no specific object of favor, nor do You have any object of envy. People only imagine that You are partial.