Sloka of the day/August 8, 2008: Difference between revisions
(New page: '''SB 1.5.38''' iti mūrty-abhidhānena<br/> mantra-mūrtim amūrtikam<br/> yajate yajña-puruṣaṁ<br/> sa samyag darśanaḥ pumān<br/> '''Thus he is the actual seer who worshi...) |
(No difference)
|
Revision as of 13:49, 5 August 2008
iti mūrty-abhidhānena
mantra-mūrtim amūrtikam
yajate yajña-puruṣaṁ
sa samyag darśanaḥ pumān
Thus he is the actual seer who worships, in the form of transcendental sound representation, the Supreme Personality of Godhead, Viṣṇu, who has no material form.