Sloka of the day/July 5, 2008: Difference between revisions
Visnu Murti (talk | contribs) (New page: '''BG 2.48''' yoga-sthaḥ kuru karmāṇi<br> saṅgaṁ tyaktvā dhanañjaya<br> siddhy-asiddhyoḥ samo bhūtvā<br> samatvaà yoga ucyate '''Perform your duty equipoised, O Arjun...) |
(No difference)
|
Latest revision as of 15:58, 20 June 2008
yoga-sthaḥ kuru karmāṇi
saṅgaṁ tyaktvā dhanañjaya
siddhy-asiddhyoḥ samo bhūtvā
samatvaà yoga ucyate
Perform your duty equipoised, O Arjuna, abandoning all attachment to success or failure. Such equanimity is called yoga.