Sloka of the day/May 2, 2008: Difference between revisions
Visnu Murti (talk | contribs) (New page: '''SB 3.5.46''' pānena te deva kathā-sudhāyāḥ<br> pravṛddha-bhaktyā viśadāśayā ye<br> vairāgya-sāraṁ pratilabhya bodhaṁ<br> yathāñjasānvīyur akuṇṭha-dhiṣ...) |
(No difference)
|
Latest revision as of 08:43, 29 April 2008
pānena te deva kathā-sudhāyāḥ
pravṛddha-bhaktyā viśadāśayā ye
vairāgya-sāraṁ pratilabhya bodhaṁ
yathāñjasānvīyur akuṇṭha-dhiṣṇyam
O Lord, persons who, because of their serious attitude, attain the stage of enlightened devotional service achieve the complete meaning of renunciation and knowledge and attain the Vaikuṇṭhaloka in the spiritual sky simply by drinking the nectar of Your topics.