CC Antya 1.215: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 17:22, 20 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 215
śrī-rūpa prabhu-pade nīlācale rahilā
dola-yātrā prabhu-saṅge ānande dekhilā
SYNONYMS
śrī-rūpa—Śrīla Rūpa Gosvāmī; prabhu-pade—at the feet of Śrī Caitanya Mahāprabhu; nīlācale—at Jagannātha Purī; rahilā—remained; dola-yātrā—the festival of Dola-yātrā; prabhu-saṅge—with Śrī Caitanya Mahāprabhu; ānande—in great happiness; dekhilā—saw.
TRANSLATION
Śrīla Rūpa Gosvāmī, however, stayed at the lotus feet of Śrī Caitanya Mahāprabhu, and when the Dola-yātrā festival took place, he saw it in great happiness with the Lord.