CC Antya 1.156: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 17:22, 20 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 156
rāya kahe,—“vṛndāvana, muralī-niḥsvana
kṛṣṇa, rādhikāra kaiche kariyācha varṇana?
SYNONYMS
rāya kahe—Rāmānanda Rāya says; vṛndāvana—the place named Vṛndāvana; muralī-niḥsvana—the vibration of Kṛṣṇa’s flute; kṛṣṇa—Lord Kṛṣṇa; rādhikāra—of Śrīmatī Rādhārāṇī; kaiche—how; kariyācha varṇana—you have described.
TRANSLATION
Śrīla Rāmānanda Rāya further inquired, “How have you described Vṛndāvana, the vibration of the transcendental flute, and the relationship between Kṛṣṇa and Rādhikā?