CC Madhya 25.202: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 17:17, 20 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 202
kataka divasa rāya naimiṣāraṇye rahilā
prabhu vṛndāvana haite prayāga yāilā
SYNONYMS
kataka divasa—a few days; rāya—Subuddhi Rāya; naimiṣāraṇye rahilā—stayed at Naimiṣāraṇya; prabhu—Śrī Caitanya Mahāprabhu; vṛndāvana haite—from Vṛndāvana; prayāga—to Allahabad; yāilā—went.
TRANSLATION
Subuddhi Rāya stayed for some time at Naimiṣāraṇya. During that time, Śrī Caitanya Mahāprabhu went to Prayāga after visiting Vṛndāvana.