Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 13.120: Difference between revisions

m (1 revision(s))
(No difference)

Revision as of 16:14, 20 March 2008


His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


TEXT 120

“āmāra ājñāya, raghunātha, yāha vṛndāvane
tāhāṅ yāñā raha rūpa-sanātana-sthāne


SYNONYMS

āmāra ājñāya—upon My order; raghunātha—My dear Raghunātha; yāha vṛndāvane—go to Vṛndāvana; tāhāṅ yāñā—going there; raha—remain; rūpa-sanātana-sthāne—in the care of Rūpa Gosvāmī and Sanātana Gosvāmī.


TRANSLATION

“My dear Raghunātha, on My order go to Vṛndāvana and live there under the care of Rūpa and Sanātana Gosvāmīs.

Template:CC Footer