Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 4.115: Difference between revisions

m (1 revision(s))
(No difference)

Revision as of 16:07, 20 March 2008


His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


TEXT 115

pūrve vaiśākha-māse sanātana yabe āilā
jyaiṣṭha-māse prabhu tāṅre parīkṣā karilā


SYNONYMS

pūrve—formerly; vaiśākha-māse—during the month of April-May; sanātana—Sanātana Gosvāmī; yabe—when; āilā—came; jyaiṣṭha-māse—in the month of May-June; prabhu—Śrī Caitanya Mahāprabhu; tāṅre—him; parīkṣā karilā—tested.


TRANSLATION

Sanātana Gosvāmī had come to see Śrī Caitanya Mahāprabhu at Jagannātha Purī during the month of April-May, and during the month of May-June Śrī Caitanya Mahāprabhu tested him.

Template:CC Footer