CC Antya 4.107: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 16:07, 20 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 107
varṣāra cāri-māsa rahilā saba nija bhakta-gaṇe
sabā-saṅge prabhu milāilā sanātane
SYNONYMS
varṣāra cāri-māsa—the four months of the rainy season; rahilā—remained; saba—all; nija bhakta-gaṇe—the devotees of Śrī Caitanya Mahāprabhu; sabā-saṅge—with all of them; prabhu—Śrī Caitanya Mahāprabhu; milāilā—introduced; sanātane—Sanātana.
TRANSLATION
The Lord’s devotees from Bengal stayed at Jagannātha Purī during the four months of the rainy season, and Lord Śrī Caitanya Mahāprabhu introduced Sanātana Gosvāmī to them all.