CC Madhya 19.11: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:33, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 11
rūpa-gosāñi nīlācale pāṭhāila dui-jana
prabhu yabe vṛndāvana karena gamana
SYNONYMS
rūpa-gosāñi—Rūpa Gosvāmī; nīlācale—to Jagannātha Purī; pāṭhāila—sent; dui-jana—two persons; prabhu—Śrī Caitanya Mahāprabhu; yabe—when; vṛndāvana—to Vṛndāvana; karena—makes; gamana—departure.
TRANSLATION
Śrī Rūpa Gosvāmī sent two people to Jagannātha Purī to find out when Śrī Caitanya Mahāprabhu would depart for Vṛndāvana.