CC Madhya 19.3: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:33, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 3
śrī-rūpa-sanātana rahe rāmakeli-grāme
prabhure miliyā gelā āpana-bhavane
SYNONYMS
śrī-rūpa-sanātana—the brothers named Rūpa and Sanātana; rahe—stayed; rāmakeli-grāme—in Rāmakeli; prabhure—Śrī Caitanya Mahāprabhu; miliyā—meeting; gelā—went back; āpana-bhavane—to their own homes.
TRANSLATION
After meeting Śrī Caitanya Mahāprabhu in the village of Rāmakeli, the brothers Rūpa and Sanātana returned to their homes.