CC Madhya 18.211: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:33, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 211
pāṭhāna-vaiṣṇava bali’ haila tāṅra khyāti
sarvatra gāhiyā bule mahāprabhura kīrti
SYNONYMS
pāṭhāna-vaiṣṇava bali’—known as Pāṭhāna Vaiṣṇavas; haila—became; tāṅra—their; khyāti—reputation; sarvatra—everywhere; gāhiyā bule—travel while chanting; mahāprabhura—of Śrī Caitanya Mahāprabhu; kīrti—glorious activities.
TRANSLATION
Later these very Pāṭhānas became celebrated as the Pāṭhāna Vaiṣṇavas. They toured all over the country and chanted the glorious activities of Śrī Caitanya Mahāprabhu.