CC Madhya 18.129: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:32, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 129
mādhava-purīra śiṣya seita brāhmaṇa
mathurāra ghare-ghare karā’na nimantraṇa
SYNONYMS
mādhava-purīra—of Mādhavendra Purī; śiṣya—disciple; seita—that; brāhmaṇa-brāhmaṇa; mathurāra—of Mathurā City; ghare-ghare—home to home; karā’na—causes to make; nimantraṇa—invitation.
TRANSLATION
The brāhmaṇa disciple of Mādhavendra Purī went from house to house in Mathurā and inspired other brāhmaṇas to invite Caitanya Mahāprabhu to their homes.