CC Madhya 18.32: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:31, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 32
prātaḥ-kāle prabhu ‘mānasa-gaṅgā’ya kari’ snāna
govardhana-parikramāya karilā prayāṇa
SYNONYMS
prātaḥ-kāle—in the morning; prabhu—Śrī Caitanya Mahāprabhu; mānasa-gaṅgāya—in the lake named Mānasa-gaṅgā; kari’—performing; snāna—bathing; govardhana—Govardhana Hill; parikramāya—in circumambulating; karilā—did; prayāṇa—starting.
TRANSLATION
In the morning, Śrī Caitanya Mahāprabhu took His bath in a lake called Mānasa-gaṅgā. He then circumambulated Govardhana Hill.