CC Madhya 17.176: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:31, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 176
bhikṣā lāgi’ bhaṭṭācārye karāilā randhana
tabe mahāprabhu hāsi’ balilā vacana
SYNONYMS
bhikṣā lāgi’—for lunch; bhaṭṭācārye—Balabhadra Bhaṭṭācārya; karāilā randhana—made to cook; tabe—at that time; mahāprabhu—Śrī Caitanya Mahāprabhu; hāsi’—smiling; balilā vacana—said these words.
TRANSLATION
He asked Balabhadra Bhaṭṭācārya to cook Śrī Caitanya Mahāprabhu’s lunch. At that time the Lord, smiling, spoke as follows.