CC Madhya 17.158: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:31, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 158
eka-vipra paḍe prabhura caraṇa dhariyā
prabhu-saṅge nṛtya kare premāviṣṭa hañā
SYNONYMS
eka-vipra—one brāhmaṇa; paḍe—falls down; prabhura—of Śrī Caitanya Mahāprabhu; caraṇa dhariyā—catching the lotus feet; prabhu-saṅge—with Śrī Caitanya Mahāprabhu; nṛtya kare—he dances; prema-āviṣṭa hañā—being absorbed in ecstatic love.
TRANSLATION
One brāhmaṇa fell at the lotus feet of Śrī Caitanya Mahāprabhu and then began to dance with Him in ecstatic love.