CC Madhya 16.254: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:30, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 254
kāśī-miśra, rāmānanda, pradyumna, sārvabhauma
vāṇīnātha, śikhi-ādi yata bhakta-gaṇa
SYNONYMS
kāśī-miśra—Kāśī Miśra; rāmānanda—Rāmānanda; pradyumna—Pradyumna; sārvabhauma—Sārvabhauma; vāṇīnātha—Vāṇīnātha; śikhi-ādi—Śikhi Māhiti and others; yata bhakta-gaṇa—all the devotees.
TRANSLATION
Kāśī Miśra, Rāmānanda Rāya, Pradyumna, Sārvabhauma Bhaṭṭācārya, Vāṇīnātha Rāya, Śikhi Māhiti and all the other devotees met Śrī Caitanya Mahāprabhu.