CC Madhya 16.231: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:30, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 231
ebe yadi mahāprabhu ‘śāntipura’ āilā
śuniyā pitāre raghunātha nivedilā
SYNONYMS
ebe—now; yadi—when; mahāprabhu—Śrī Caitanya Mahāprabhu; śāntipura—to Śāntipura; āilā—came; śuniyā—hearing; pitāre—unto his father; raghunātha—Raghunātha dāsa; nivedilā—submitted.
TRANSLATION
When Raghunātha dāsa learned that Śrī Caitanya Mahāprabhu had arrived at Śāntipura, he submitted a request to his father.