CC Madhya 16.225: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:30, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 225
tāṅra pitā sadā kare ācārya-sevana
ataeva ācārya tāṅre hailā parasanna
SYNONYMS
tāṅra pitā—his father; sadā—always; kare—performs; ācārya-sevana—worship of Advaita Ācārya; ataeva ācārya—therefore Advaita Ācārya; tāṅre—upon him; hailā parasanna—became pleased.
TRANSLATION
Raghunātha dāsa’s father, Govardhana, always rendered much service to Advaita Ācārya. Consequently Advaita Ācārya was very pleased with the family.