Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 16.216: Difference between revisions

m (1 revision(s))
(No difference)

Revision as of 23:30, 18 March 2008


His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


TEXT 216

punarapi prabhu yadi ‘śāntipura’ āilā
raghunātha-dāsa āsi’ prabhure mililā


SYNONYMS

punarapi—again; prabhu—Śrī Caitanya Mahāprabhu; yadi—when; śāntipura āilā—came to Śāntipura; raghunātha-dāsa—Raghunātha dāsa; āsi’—coming; prabhure mililā—met Śrī Caitanya Mahāprabhu.


TRANSLATION

When Śrī Caitanya Mahāprabhu returned to Śāntipura, Raghunātha dāsa came to meet Him.

Template:CC Footer