CC Madhya 16.211: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 23:30, 18 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 211
tabe ‘rāmakeli’-grāme prabhu yaiche gelā
‘nāṭaśālā’ haite prabhu punaḥ phiri’ āilā
SYNONYMS
tabe—thereafter; rāmakeli-grāme—in the village known as Rāmakeli; prabhu—Lord Śrī Caitanya Mahāprabhu; yaiche—similarly; gelā—went; nāṭaśālā—the place known as Kānāi Nāṭaśālā; haite—from; prabhu—Śrī Caitanya Mahāprabhu; punaḥ—again; phiri’ āilā—returned.
TRANSLATION
The Lord then visited the village known as Rāmakeli and the place known as Kānāi Nāṭaśālā. From there He returned to Śāntipura.